________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyanmandir रोमवर्थीपः / यहा असुरःवमुरः धनवान् अस्मिन्पक्षेत्रादिलोपः / विश्ववेदाः / सर्वधनः सर्वज्ञोवा / देवोदानादिगुणयुक्तः / देवेष्वपिदेव: दीप्तिमान् / यईदृश:सःपथःयन्त्रमार्गान्र अनक्त, / मध्वामधुखाटुना घृतेन / इत्यन्नामप्रभूतं यज्ञेघृतमस्तु येनमार्गा अभ्यक्ताः स्युरित्त्यभिप्राय: / // 12 / मध्वायत्तम् / हेअग्नेयस्त्वंमध्वामधुस्वादुना घृतेनयन नक्षसव्याप्नोषि / वेदादेवीदेवे देवः // पुथोऽनतुमवाघुतेन // 12 // माय उजम्॥ मायुजन्नक्षसेप्प्रोणानोनराशसोऽअग्ने। सुकवासवि ताविश्ववार // 13 // * अच्छायम्॥ अच्छायमेति / शव॑साघृतेनडा नक्षतिर्व्याप्तिकर्मा / कथंभूतः / प्रौणानःदेवान् / नराशंसश्च / नरैत्विग्भिय शंस्यतेस्तूयतेयः र सतथोक्तः / सुकृञ्चसाधुकृञ्च / देवः सविता / विश्ववार: सर्वस्यवरणीय अभवसि / तत्वांस्तु मइतिशेषः // 13 // अच्छायम् / अच्छाभेराप्नुमितिशाकपूणि: अच्छएति अभ्येति / अग्निम्अयमध्वर्युः / शवसास्वकीयेन प्रज्ञानवलेनयुक्तः / घतेनच गृहीतेनडानःस्तुवन् / वहिर्वोढा / For Private And Personal