________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsun Gyanmandir मनंसन्नति: प्रवीभावः / आनुकूल्येनप्रवृत्तिः / अग्निश्च वृथिवीच संभोगार्थसंनते यस्मादतोब्रवीमि तेअग्निपृथ्यौ मेमम सन्नमताम / अत्र णिचोलोपश्छान्दस: / सन्नमयितां वशवर्तिनमुमतामित्यर्थः / अद इति पुरुषादेविशेषनामोपलक्षणम् द्वितीयान्तं चोपलक्षयतिकर्मभावात् / एवमुत्तरेष्वपियोजाम् / वायुश्चान्तरिक्षञ्च आदित्यश्च दौश्च आपश्चवरुणश्च / सप्तस ठ० सदः / परमात्मोचाते / यस्यतव सप्तसंसदः सप्तसंसदानि प्रकृतानीत्येवम अग्निपृथिवीवायवन्तरिमतामुदऽार्पश्च्चवरुणश्च्चसन्नतेमेसन्नमतामुदः // सुप्तसुईस दोऽअष्टमीभूतसाधनी // सामार // ऽअड'नस्कुरुसुज्ज्ञानमस्तु क्षादित्ययुलोकाम्बुवकणा तानि / यस्थच तव अष्टमीवभूव भूतानांसाधनीप्टथवी / नहि पृथिवीमन्तरेण भूतानामु त्पत्तिरस्ति / तत्त्व प्रार्थ्यसे / सकामान् अद्धनाः कुरु सकामान्मा र्गान् अस्माकंकुरु / यदाहि तैर्लभ्यते तदा सकामामार्गाः स्यः / संज्ञानञ्च सङ्गतञ्चज्ञानमा * अस्तु मेमम अमुना / विशेषनामाभिप्रायमेतत् / विज्ञानात्माबोच्यते / यस्य तव सप्तसं सदः / मनश्च बुद्धिश्च पञ्चबुद्धीन्द्रियाणिच / अष्टमीच वाक्भूतसाधनौ भूतप्रज्ञप्तिकरी / शिवम 554 For Private And Personal