________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir तन्त्वांववौमि / सकामान् अध्वन:कुरु अस्माकम् सज्ञानंच / अस्तु / मेमम अमुना // 1 // र यथेमाम् / यथा इमांवाचं कल्याणौम् अनुद्दे जिनौम् दीयतांभुज्यतामित्त्व व मादिकाम् / आवदानि / जनेभ्योय। केतेजना इत्यताह। ब्रह्मराजन्याभ्याम् ब्राह्मणाय राजन्यायची शूद्रायच अर्यायच अर्योवैश्यः / खायचात्मीयायच / अरणः अपगतोदकःपरइत्यर्थः / आवदानीति मेमुना // 1 // यथेमाम।।वथमाबाचंकल्ल्याणीमावदानिजनेभ्य // ब्रहमराजन्न्याभ्याशूहायचाऱ्यांयचुस्वायुचारणायच // प्प्रियोटे वानान्दक्षिणायैदातुरिहभूयासमयम्मुकाम ई समृड्यतामुप॑मादोन सर्ववसंवधात // प्रियोदेवानाम् / अवसानरहितानुष्टुप् / यथे मांवाचमिति यथाशब्दयोगात्तथाशब्दोवाधाहत व्यः / तथातेनप्रकारेणप्रियोदेवानां भूयासम् / दक्षिणायै दक्षिणायादातुश्च इहास्मिन्ने वकाले प्रियोभूयासम् अयमितिकामनामग्रहणम। तद्यथाअयंग्रामलाभकामः अस्मै मेसमधाताम् / किंवउपमाअदः नमतु / अदहतियःकामदृष्यतेसउचाते / तद्यथाउपनमतु 140. For Private And Personal