________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyanmandir दूषत्वेतिप्रारभ्य दर्शपौर्णमासाग्निहोत्र पशु चातुर्मास्पा ऽग्निष्टोम वाजपय राजसूया ग्निसौत्रामण्य श्वमेध मंबड्दामन्त्रा व्याख्याताः / नामाख्यातोपसर्ग निपातजनिता वाक्या र्थाश्च / अथेदानी खिलान्यनुक्रमिष्याम: / अग्निष्टोमा ग्निसौत्रामण्य व मेध पुरुषमेध सर्व र मेध पिटमेध प्रवर्योपिनिषत् संवद्धामन्त्राब्याख्येया: तइहोच्यन्ते / अत्रच येअन संवड्वाम___* अग्ग्निश्च // पृथिवीचुसन्नतुतेमेसन्नमतामुदोब्बायुश्चान्त, रिक्षञ्चसन्नतेतेमेसन्नमतामुदाआदित्त्यश्च्युद्यौश्च्चसन्नतेमेसन्न न्वा स्तेषां तदेवार्षम् / असंबद्धानान्तु आदित्यएव / आदित्यानीमानि यजूएषौतिवाआहुरितिथुतेः। याज्ञवल्क्योवा यज्ञवल्क्य नाख्यायन्त इतिश्रुतेः / अविनियुक्तानां मन्त्राणां लैगिको विनियोगः तद्यथा अग्निश्च पृथिवीचति सप्तसन्नतिमन्त्राः / लिङ्गनाम प्रकाशन सामर्थ्यमच्यते / योहि यमर्थवदितं समर्थः सतत्र श्रुत्याविनियुज्यते / अग्निश्च पृथिवीचसन्नते / सन्न(१) इषे त्वं त्यारभ्य दर्शपौणमासपितयत्नाग्निहोत्रीपस्थान पशुचातुर्मास्याग्निष्टोमवाजपेयराजम्याग्निसौत्रामण्यश्व मेधस म्बडा मनत्रा व्याख्याताः / इदानींखिल्यान्युच्यन्ते * अगिनश्चपंचदशोच्चात एकादशहौषड्विर्ट शति // . For Private And Personal