________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyanmandir कारलोपः / उखायाः यानिचपात्राणि यूष्ण: वसायाः यूषशब्दस्ययूषन्नादेश: षष्ट्ये कवचन उपधालोपश्च / आसेचनानिआसिचातेयेष्वित्त्वासेचनानि / जमण्याजमशब्दस्यधारणार्थयत्प्रत्ययः / यानिचऊष्मण्यानि / पिधाना। पिधानानिच चरूनांस्थालौनाम् / येच अंका: अंकोपलक्षकाः / शरीरवचनोकशब्दः / याश्चसूनाः अखविशसनाधिकरणभूताः वेतसमय्य: म्स्प्प चन्न्याऽउखायावापात्वाणियुष्गणऽसेचनानि // जुष्म्म / ण्यापिधानाचरूणामुङ्गा सुनापरिभूषन्त्यपूर्वम् // 36 // मात्वा // मात्वाग्निई'नयोडमर्गन्धिोखाभ्राज॑न्युभिवितुजग्घ्रिः // दृष्ट तानिसर्वाणि / परिभूषन्ति / भूषअलङ्कार। अलंकुर्वन्ति / परिरक्षन्तिवा / अवम् // 36 // मात्वाग्निः / मात्वा हेअश्व अग्निःध्वनयीत् / ध्वनि:शब्दकर्मा शब्दंकारयेत् कथंभूतः धूमगंधिः अल्पधूमावरणः मांसंहिपचन्नग्निर्दहन्नयल्पधूमावरणोभवति / तच्चदह्यमानसमसिमाशब्दकरो त्यतएवमुचाते / माच उखाभाजन्ती संदीपिता अत्यन्ताग्निसंयोगेन / अभिविक्त श्रीविजी For Private And Personal