________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyanmandir भयचलनयोः अभिविनक्तु / अभिनष्टाविीर्येतवा / उनावावृद्धा मांसरसंतदिहोच्यते / जग्घ्रिः गन्धग्रहणशीलाउखा / नन्वचेतनोखा कथंगन्धञ्जिघ्रति / उच्यते / अधिष्ठात्रोत्र देवताः सन्तीति पुरतात्प्रतिपादितम् तच्चानपुन: स्मार्य्यते इष्टयोगेनसङ्गतीकृतम् वीतंकामितम् अभिगृतम् अभाद्यतम् वयकृतं चादानकाले / यद्दा दृष्टंप्रयाजैः वीतमाप्रीभि: पर्यग्निकृतम् अभिगूर्त येयजामह इत्यागोक्तम्वषटकृतं वषट्कारेणसंस्कृतम् / तन्तादृशम् देवाएवदेवासः प्रतिगृबीतमुभिगूतवर्षटकतुन्तन्देवासुप्रतिगृभगुन्त्यप्रवम् // 37 // निकमणन्नुिषद॑नम् // निकर्मणन्निषदनंबिवर्तनबच्चुपडीशमवता मन्तिप्रतिगृह्णन्ति अश्वम् // 37 // निक्रमणनिषदनम् / निक्रमणंगमनम् वसतिस्थानात् / निषदनं तव वस्थितिः / विवर्तनंभ्रमणम् / यान्ये तानि चेष्टिताति / यच्चपड़ोशम / पादे-शिवम् षुविशतौति पड्डिशम्पादवन्धनमुच्यते। अर्वतःअश्वस्य यच्च पपौ पौतवानुदकम् / यच्चघासिं यवसंजघास। घस्तृअदने भक्षितवान् / सर्वाणितानि निक्रमणादीनि तेतव हेअश्व अपि For Private And Personal