________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir अ. कामयमानेभ्यः रातन्दानम अस्तु / / 34 // येवाजिनम् / येजना: वाजिनमश्वंपरिपश्यन्तिपक्कंसन्तम्। येच एनमश्वम् माहुः / किमाहुः सुरभिरयमश्व: अतोनिहर किंचिदस्मभ्य देहीति। इतिशब्दःप्रकारवचन: येच पर्वतोश्व स्यसंबधिनी मांसभिक्षाम्उपासते हुतशिष्टमांसयाञ्चांकांक्षते ।उतोतेषाम् , अपिच तेषांसंवन्धि नीया अभिगूर्तिः सा नः अस्मान् इन्वतु व्याप्नोतु / यहादेवपरीयं मन्वोब्भ्युस्तदुशोगतमस्तु // 34 // येबाजिनम् // येवाजिनम्परिपश्य / न्तिपकंवाईमाहुसंरभिन्निहरैति॥ येचावतोमासभिक्षामुपा संततोतामभिर्तिनऽइन्न्वतु // 35 // यन्नीक्षणम् // बन्नीक्षण व्याख्येयः / येदेवा: वानि परिपश्यन्ति पक्वम् कदाहोष्यतीति विलंवंदृष्ट्वा / येचसुरभि रयमखोतनिह रनिःशेषेणास्मभा देहीत्याहुः / येचा तो मांसभिक्षामुपासतेलिप्सते उतोतेषामभिगूर्त्तिनन्वतु / वयन्तुदेवानामन्यभूतात्त्यभिप्रायः // 35 // यन्नीक्षणम् / यत्नीक्षणम् नितरामीक्षाते शृताश्च तव संवन्धिनीर्था इतियेनदधधादिना तत् नौक्षणम् / मांस्पचन्याः मांसस्यपचियुट्घजोरित्य शिवम 556 For Private And Personal