________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir वेदाःसर्वनोवा। स्वस्तिनः तार्योदधातु। कथंभूतः अरिष्टनेमिः अनुपहिंसितामुः / वस्ति . न:अस्माकं वृहस्पतिश्चदधातु // 16 // पृषदश्वामरुतः / पृषन्तःशवला अखायेषां तेपृषदश्वाः / पृश्निमातरः। पृश्निधौमातायेषान्त एवमुच्यन्ते / शुनंयावानः शुभकर्तुचना प्रतिश्यान्ति तेशुभंयावानः। अातोमनिपक्वनिप वनिपश्चेतिवनिम् / विदथेषु यज्ञेषु जग्मयःगमनशीला: / 544 विश्ववेदा // स्वस्तिनुस्ताोऽअरिष्टनेमिस्वस्तिनोबृहस्प्प तिर्दधातु // 16 // पृषदश्वामुरुतः // पृषदश्वामुरुतु पृश्न्निमात रशुभंट्यावांनोविदथै पुजग्ग्मय // अग्निजिवामनवडसूरचक्षसी / विश्वनोदेवाऽअवसागमन्नुिह // 20 // भुर्णेभिशृयामदेवाभु आगमहनेतिकिः। यइत्यभूतामरुतस्ते अवसाअन्नन हविलक्षणेन आहूताः सन्तः आगमन्आगच्छन्तु इहत्यनुषंगः / येच अग्निजिह्वा अग्निजिह्वा अग्निमुखाहुतादाइत्यर्थः / मनव: चतु- शिवम् दशतेच अवसागमनिह / येच सूरचक्षसः आदित्यदर्शनाः विश्वदेवाः तेच नःअस्माकम् अवसागमन्नियन्ते // 20 // भद्रकर्णेभिः। भद्रमनुकूलं कर्णेभिः कर्णाभ्यांशृणुयाम हेदेवाः / 544 For Private And Personal