________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyanmandir भद्रम्पश्येम अक्षभिः अक्षिभ्या हेयजत्राः यजनीयाः / किश्च / स्थिरैरङ्गैः अशिथिलैः अङ्गैः। तुष्ट वांसः देवान्स्तुतवन्तः / तनूभिः भार्यापुत्रपौत्रादिकाभिस्तनूभिः सहिताः व्यसैमहिव्यनुवार महि / देवहितं देवैर्यत स्थापितं मनुष्याणामायुः तत्व्यनुवामहि // 21 // शतमित् / शत मपिशरद:अन्ति अन्तिकेसमीपेभवथ देवा: / आकल्पकालमित्यभिप्रायः / ऋषिभिरुदितमेतत् / / इम्पश्येमाक्षभिर्यजत्त्वा // स्त्थुिरैरङ्गैस्तुष्टुवा सस्तनूभियं महिदेवहितस्यदायुः // 21 // शुतमित् // शतमिन्नुशुरटोऽअन्ति / देवायत्वानश्चकाजुरसन्तुनूनाम् // पुत्रासोयत्वपितरोभवन्तिमा / यत्रयस्मिन् शरदांशते न:अस्माकं यूयञ्चक्रकृतवन्त: जरसंजरान्तनूनाम जरानिमित्ताम् शक्तिमित्यभिप्रायः / किञ्च / पुत्रासोय वपितरोभवन्ति पुत्वाअग्नयः यत्रशरदांगते / यजमानस्यपितरी जनितारीभवन्ति। तदुक्तम् तत्रवैप्रजापतिः प्रजा: समजदूत्युपक्रम्य / तस्माज्जनयित्वाविहीति / यत्रपितरोभवन्ति एतदप्युक्तमेव / सयत्रमयते पत्रैनमग्ना वभ्यादधाति तदेषोअग्नेर For Private And Personal