________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyanmandir अनुटौतम् // 17 // तमीशानम् / तम् दृशानरुदम् / कथंभूतम् जयत: जङ्गमस्य तस्त्युषः स्थावरस्यपतिमिवपतिम् धियचिन्वम् / धियाबुड्या संकल्पमात्र णजिन्वतिप्रोणति इतिधियचिन्वम् यहा धियाकर्मणा जिन्वतिौणातीति धियञ्जिम् अवसैअवनायतर्प्यणाय / हूमहे आह्वयामः वयम् / किञ्च पूषा न:अस्माकम् वेदसान्धनानाम असत्भूयात् धेवर्द्धनाय / रक्षिताच वाणडसोमुसुतोमयोभुवस्तदंशिवनाशृणुतन्धिष्ण्ण्यायुवम् // 17 // तमीशानम् // तमोशानुञ्जगतस्तस्त्थषुस्प्पर्तिन्धियज्जुिनवमर्व सेह महेवयम् // पूषानीयथाव्वेदसामसङधेरैक्षितापायुरदब्धालु स्तये // 18 // स्वस्तिनः // स्वस्तिनुऽइन्ट्रोवृद्धश्रवाहस्वस्तिन:पूषा के वायुःपाताच / अदब्धः अनुपहिंसितश्चान्येन केनचित् / स्वस्तयेअविनाशाय / तथाहूमहेवयमित्यनुषंगः // 18 // स्वस्तिनः / स्वस्ति स्वस्ययनम् नःअस्माकम् इन्द्रःदधातु स्थापयतु / कथंभूतः / वृद्धश्रवाः प्रभूतधनः महाशब्दीमहाकौर्तिर्वा / स्वस्तिनोस्माकं पूषादधातु / कथंभूतः। विश्व For Private And Personal