________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyanmandir उपासकानां सायुज्यपदः बलं सामर्थ्य ददाति वलदाः भुक्तिमुक्तिप्रद इत्यर्थः / विश्वे सर्वे मनुष्याः यसा प्रशिर्ष शासनमुपासते देवाश्च यस्य प्रशिषमुपासते तदुक्तम् यस्य जेयावधि ज्ञान शिक्षावधि च शासनम् कार्यावधि च कर्तृत्वं स स्वयम्भूः पुनातु व इति। किञ्च यस्य छाया आश्रयो ज्ञानपूर्वमुपासनम् अमृतं युक्तिहेतुः यस्य अज्ञानमिति शेष: मृत्युः दाबलुदायमाविश्वऽउपासतप्पशिषूय्वसाटुवाई // * वसाकायाम तुंस्वसामृत्य कस्म्मैदेवायहविर्षाविधेम // 13 // [4] आनः॥आनो भुट्टा कतबोवन्तबिश्वतोदब्धासोऽअपरीतासद्भिदः // देवानोय संसारहेतुः तदुक्तम् ये तद्विदुरमृतास्ते भवन्त्यथेतरे दुःखमेवोपयन्तीतिर तिश्वेताश्वतरो पनिषः // 13 // आनोभट्रा: / वैश्वदेवानांपशूनां याज्यानुवाक्यादश / पञ्चाद्याः सप्तमीचजगत्यः बिष्ट भोन्याः / श्रायन्तुआगच्छन्तु न:अस्माकम् भद्रा:भन्दनीयाः स्तुत्या: / शिव• *अतुतुक नभवति यस्यातिहायसहतिन / एतेभ्यः परस्य छसा तुकनभवति इति निषेधात् प्रा० अ०४० सू० तदक्त याज्ञवल्क्य शिक्षायां याति शब्दात्परतः सहशब्दात्तथैवच / केपरवति हायाचनतुग्वाजसनेयिक // For Private And Personal