________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir दीनां याज्यानुवाक्याः। द्वे व्याख्याते // 10 // 11 // वयं कम्मै प्रजापतये देवाय हविषा विधम हविर्दद्मः विभक्तिव्यत्ययः कशब्दस्य सर्वनामत्वमार्षम् / इमे हिमवन्तः बहुवचनादन्येऽपि हिमाचलप्रभृतयः पर्वताः प्रथमा द्वितीयार्थे सुपां सुपो भवन्तीति वचनात इमान्हिमवत्पभृत्यद्रीन्यस्य प्रजापतेर्महित्वं महिमानमाहुर्बुधाः महित्वेति विभक्ते राकारः / रसा नदी रसते: वाणुितोनिमिषुतोमहित्त्वैकुऽइद्राजाजगतोबभूव // यऽईशेऽअस्य / हुपिश्च्चतुष्प्पटुकस्म्मैदे॒वाय॑हुवि/विधेम // 11 // यस्येमे // हि मवन्तोमहित्त्वावस्यसमुक्षिसासहाहु // यस्मादिशीवस्यबा हकस्म्मै दिवाय॑हविर्षाविधेम // 12 // यात्क्मिदा // यऽत्वम शब्दकर्मण इतिनिह यास्कः / रसया नद्या सह समुद्रं यस्य महित्वमाहुः / इमा: प्रदिशः पूर्वाद्या: प्रकृष्टा आशा यस्य महित्वमाहुः यस्य बाहू भुजौ जगद्रक्षणाविति शेषः / सर्वं जगद्यस्य प्रजापतेर्विभूतिरित्यर्थः // 12 // कस्मै देवाय हविषा विधेमेति व्याख्यातम् / आत्मानं ददाति आत्मदाः For Private And Personal