________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyanmandir क्रतव:यज्ञाः संकल्पाया / विश्वत:सर्वत: अदब्धासः अनुपहिसिताः / अपरीतासः अपरीतासः अपरिज्ञाता: केनचित् / उद्भिदः उद्देतारोन्येषां यजक्रतूनाम् कल्पानांवा / किञ्च देवा: न:अम्माकम् सदंसदा इच्छब्दएवार्थे सदाकालएव / वृधे वर्द्धनाय असन् स्युःभूयासुः / कथंभूताः / अप्रायुवः / अप्रमाद्यन्त: रक्षितारश्च दिवेदिवे अहन्यहनि तथाभूयादिति वाक्यशेषः // 14 // देवानाम्भद्रा।। थासटुमिहुधेऽअमुन्नप्पायुवोरक्षितारोदिवेदिवे // 14 // देवानाम्भहा // समुतियतान्देवाना तिरमिनोनिबर्तताम् // देवानाम ख्यमुपसेदिमाख्यन्देवानुऽायुप्रतिरन्तुजीवसे // 15 // तान्पू / , देवानां भद्राभन्दनीया सुमति: कल्पाणीमति: / अभिनोनिवर्ततामित्यनुषङ्गः / अस्मान्प्रत्य भिमुखं भवतु कथंभूतानां देवानाम् / ऋजूयताम ऋजुगामिनाम् / यहा ऋजुकामिनाम् / * ऋजुप्रगुणम् यजमानकर्तुम् येकामयन्ते तेतथोक्ताः। किञ्च / देवानां राति:दानम् अभि नःअमान्प्रतिनिवर्तताम् / ततोलब्धदाना:सन्ताः। देवानांसख्यं सखिभावम् / यजमाना:सन्तः 137 For Private And Personal