________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyanmandir षो०। कृष्णा: कृष्णवर्णास्त्रयो वारुणाः वरुणदेवता: षो० / पृश्नयः तनुशरीरास्त्रयः मारुताः षो.। बयः तूपरा: नि:शृङ्गा: कायाः कदेवता: षो० // 15 // अथ सप्तदशे। अथ साकमेधपशवः / प्रथमगर्भे जातान् बीन् अजान् अनीकवते अनौकवह एविशिष्टायाग्नये / आलभते नियुनक्ति सप्त। वातसमूहो वात्या तया सह वर्तन्तइति सवाल्याः वातमयास्तूंपुराः // 15 // अग्ग्नयेनौकवते // प्प्रथमजानालभतेमुरुद्धा सान्तपुनेभ्यःसवात्त्यान्न्मुरुयोगृहमधिभ्योबष्किहान्न्मरुद्भाक्क्रो डिन्भ्यः सम्सुष्टान्न्मा स्वतंवझोनुसृष्टान्॥१६॥ उवतासंञ्चुरा॥ ण्डलीमधास्थान् बौनजान् सान्तपनेभाः ममनाः सप्त / बष्किहान्चिरप्रसू तान्चौगृहमे धिभत्रो ममाः सप्त / संसृष्टान् सह सृष्टान् बीन् क्रीडिभत्रो ममाः सप्त / अनुसूष्टान् अनुक्रमेण जातान बीन म्वतवद्भयो मरुद्भाः सप्त० // 16 // अथाष्टादशे यूपे महाहवि: पशव: कृष्णग्रीवादयः पंचदश पूर्ववत् / अथैकोनविंशतितमे एता; कबुरास्वय ऐन्द्राग्नाः For Private And Personal