________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyanmandir एकोन / प्राशृङ्गाः महितायां दीर्घः प्रकृष्टशृङ्गयुक्ता माहेन्द्राः मरेन्द्रदेवता' एकोमः / बहुरूपास्त्रयो वैश्वकर्मणाः विश्वकर्मदेवताः एकोन० // 17 // अथ पिलाष्टिदेवतापशवः / धूम्रा: कृष्णावर्णमिश्रा लोहितवर्माः बभ्रुनौकाशाः कपिलवर्ष सदृशास्त्रयः पशवः सोमवतां पितृणां / नियोज्या: एकीन० / बभ्रवः कपिला: धूमनीकाशाः धूमा इव नितरां काशन्ते इति उक्ताइसञ्चुराऽएताऽऐन्द्राग्नाप्पांशुङ्गामाहेन्द्राबहरू पावैश्वक ममुणाः // 17 ॥धूम्माबुबम्भुनौकाशा // पितृणासोमवताम्बभौधा म्मनौकाशा पितृणांबर्हिषाकृष्णणाबब्चनौकाशा पितॄणामगिन / श्वात्तानाङ्गष्णा पृषन्तस्यम्बकाः // 18 // उतताऽसञ्चुरा // उ तादृशास्त्रयः बर्हिषदां पितृणामेकोन / अथ विंशे / यूपे / कृष्णा: बच नौकाशा: अम्निष्वात्ताना पिटणां बिंगे / कृष्णाः पृषन्त: विन्दुयुक्ताः काम्वकदेवताः बिंशे // 18 // अथ शुनासीरीयपशवः / / तत्र संचरा: आग्नेयादयः पंचदशोक्ताः / तेन कृष्णग्रीवा आम्नेया: विशे। बभूवः सौम्या: For Private And Personal