________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyanmandir बता चतु / श्यामाः शुक्लकृष्णवर्णाः पौष्याः पूषदेवत्याः चतु / पृश्नयः तनुकाया विचित्रवर्णा वा चयो मरुद्दे बता: चतु। बहुरूपास्त्रयो वैश्वदेवाः चतु। अथ पञ्चदशे / वशाः वन्धयास्तिस्रा द्यावापृथिवीयाः द्यावापृथिवीदेवत्याः पञ्च // 14 // अथ वरुणप्रधासपर्वपशव उच्यन्ते। सञ्चरशब्देन कृष्णग्रीवा आग्नेया इत्यादयः पूर्वकण्डिकोक्ताः पञ्चदश पशव उच्यन्ते पञ्च सञ्चराणि हवींषि भवन्तीति वत् यथा चातुर्मास्येषु चतुर्वपि पर्वसु आग्नेयादीनि , हुरूपावैश्वदेवावशाद्यावापृथिवीयाः // 14 // उततासरा // ततासंञ्चराऽएताऽऐन्ट्राग्ना कुष्णावारुणा? पृश्नयोमागता का पञ्च हवींषि समानानि एवम वापि चतुणी पर्वणां सम्बन्धिमा माद्यानां पञ्चानां देवाना- माद्या एते पञ्चदश पशवः समाना एव भवन्ति / तेन सञ्चरा उक्ता: आग्नेयादयः पञ्चदश पशव उक्ता बृत्यर्थः। आग्नेया: कृष्णग्रीवास्वयः पञ्चदशे / सौमत्रा: बभ्रवस्त्रय: पञ्च / ( सावित्रा उपध्वस्ता: त्रयः पञ्च / सारस्वत्यः वत्सतर्य: तिस्रः पंच• / अथ षोड़शे / पौष्णा: श्यामा: त्रयः षोड़शे। एते संचरा: उक्ताः। एता: कद्रास्वय ऐन्द्राग्नाः इन्द्राग्निदेवता: For Private And Personal