________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyanmandir हा० / तुर्यवाह: सार्धविसंवत्सरास्वय उष्णिहे हा० // 12 // पडवाहः चतुःसंवत्सरास्त्रयो विराजे हा० / उक्षाण: सेचनसमा युवानस्वयः बृहता हा० / अथ त्रयोदशे यूपे / ऋषभाः उक्षणा- 24 ऽप्यधिकवयस्का त्रयः ककुमे त्नयोदशे। अनड़ाह: शकटवहनसमर्था अजास्त्रयः पङ्क्त्यै त्रयो / धेनवः नवप्रसूता अजास्तिस्र: अतिच्छन्दसे त्रयो० // 13 // अथ चातुर्मास्यदेवाः पशव: श्वेता: त्साऽअनुष्टुभेतुर्यवाह उष्मिाहे // 12 // पृष्ठ वाहाविराजे // पुष्टुवा होविराज ऽक्षाणोबहुत्याऽषुभा ककुभेनुडाह:पुतये नवोति च्छन्दसे // 13 // कुष्माग्यौवाऽआग्नेयाबुम्भव’ सौम्म्याऽउपद्ध्व स्ता सावित्रात्मतुर्य सारस्वत्यःण्यामा पौष्णा पृश्नयोमारु ताब सौया इत्यन्तः / तत्र प्रथमं वैश्वदेवपर्वपशव उच्यन्ते / कृष्णग्रीवाः त्रय: आग्नेयाः त्रयो• शिव. बधव: कपिलास्वयः सौम्याः। अथ चतुर्दशे यूपे। उपध्वस्ता: उपध्वंसनमध: पतनं तद्गु- 520 विशिष्टा वर्णान्तरमिश्रिता वा त्रयः सविटदेवताः चतु। वत्सतर्यः तिस्रः सरस्वतीदे For Private And Personal