________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsur Gyanmandir अन्तरिक्षदेवत्याः नवमे / बृहन्तो महान्तस्त्रय: दिव्याः |देवत्याः नवमे / अथ दशमे शवला: कबुरा स्यः वैद्युता: विद्युहे वत्याः दशमे / सिमा सिमाख्यरोगवन्तस्त्रयः तारका: नक्षवदेवत्याः दशमे 2 // 10 // धूम्रवर्णान् बीनजान् वसन्ताय वसन्तदेवतानालभते नियुनक्ति दशमे / श्वेतान् बीन् / ग्रीष्माय दशमे / कृष्णवर्णान् बीन् वर्षाभ्यः दशमे / अथैकादशे अरुणान् रक्तान् लीन् शरदे एकासू आन्तरिक्षाबृहन्तोदिव्व्या शुबलावैधुता सिध्मास्तारकाः // 10 // [10] धूम्नान्न्वसन्ताय // धूम्मान्न्वसुन्तायालभतेश्वेतान्ग्री सम्मायकृष्णणान्न्वर्षाभ्योरुणाञ्छुरटेषतोहेमन्तायपिशङ्गाञ्छिशि राय॥ 11 // योगायत्री // पञ्चावयस्तिष्टुभेदित्त्यवाहोजगत्यैत्रिव दशे। पृषत: नानावर्णविन्दुयुक्तान् बीन् हेमन्ताय एकादशे / पिशङ्गान् लोहितमिश्रकपिलवान् / * बीन् शिशिराय एकादशे॥११॥ सार्धसंवत्सरास्वयः गायवैध एकादशे / सार्धदिसंवत्सरास्वयः त्रिष्टुभे एकादशे। अथ हादशे यूपे। दित्यवाह: दिसंवत्सरास्त्रयो जगत्ये हा / त्रिवत्साः त्रिवर्षाः त्रयोऽनुष्ट भे 133. For Private And Personal