________________
Shri Mahavir Jain Aradhana Kendra
उचराध्य बम पत्रम्
॥ १२०१ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
न थयेलो एटले मंत्रयंत्रादिक बडे जेनुं बल रोकवामां नथी आब्युं एवो अप्रतिबद्ध बळवाळो वेताळ - महापिशाच जेम मारे छे तेम विषय सेवन युक्त धर्म पण मारनारोज थाय. ॥ ४४ ॥
जो लक्खणं सुविणं पउंजमाणे । निमित्तको ऊहलसंपगाढे || कुहेडविजा सवदारजीवी । न गच्छई सरणं तंमि काले ॥४५॥ जे साधु, लक्षणसामुद्रिकशास्त्र तथा स्वशास्त्राना प्रयोग करतो होय तथा निमित्त भूकंप वगेरे तथा कौतूहल एटले लोकोने जोड़ने आश्रयं पमादे तेवा हाथ चालाकीना प्रयोगोमां आसक्त होय तेमज फुटुबिधा मंत्रयंत्र दोराधागा वगैरे आश्रवद्वार उपर आजीविका करतो होय ते, ते काळे एटले ए बंधक कर्मोंना फळोदयकाळे कोइपण शरण पामतो नधी. ४५
यः साधुर्लक्षणं प्रयुंजानः, सामुद्रोक्तं स्त्रीपुरुषशरीरचिन्हं शुभाशुभसूचकं प्रयुक्ते, गृहस्थानां पुरतो वक्ति. पुनर्यः माधुः, 'सुविणं' स्वप्नविद्यां प्रयुंजानो भवति, स्वप्नानां फलाफलं वक्ति. पुनर्यः साधुर्निमित्तकौतूहलसंप्रगाढो भवति, निमित्तं च कौतूहलं च निमित्तकौतूहले, तयोः संप्रगाढोऽत्यंतासक्तः स्यात्, तत्र निमित्तं भूकंपोल्कापातकेतू दयादि, कौतूहलं कौतुकं पुत्रादिप्राप्त्यर्थं स्नान भेषजौषधादिप्रकाशनं, उभयत्र संरक्तो भवति. पुनर्यः साधुः कुटकविद्याश्रवदारजीवी भवति, कुहेटका विद्याः कुहेटकवियाः, अलीकाश्चर्यविधायिमंत्रतंत्रयंत्रज्ञानात्मिकाः, ता एवाश्रवद्वाराणि तैर्जीवितुमाजीविकां कर्तुं शीलं यस्य स कुहेडकविद्याश्रवदारजीवी. एनादृशो यो भवति, हे राजन् ! परं तस्मिन् काले लक्षणस्वप्ननिमित्तकौतूहल कुहेटकविद्याश्रवद्वारोपार्जितपातकफलोपभोगकाले स साधुः शरणं त्राणं दुःकृतरक्षाक्षमं न गच्छति न प्राप्नोति तं साधु कोऽपि दुःखान्नर कलिर्य
For Private and Personal Use Only
भाषांतर अध्य०२०
॥ १२०१ ॥