SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपराध्ययवत्रम् ।११९८॥ रिक्तो मुष्टिरसारा निर्गुणत्वादुपेक्षणीय *SASARA | मात्र द्रव्यमुंडज होय तेवो साधु संसारना पारने पामतो नथी. ॥ ४ ॥ पोल्ले व मुट्ठी जह से असारो। अयंतिए कूडकहावणे वा राडामणी वेरुलियप्पगासे । अमहरघए होइ हु जाणएसु ।४२। भाषांतर ते-मुन्याभास, पोली-खाली मुट्ठीना जेवो असार छे तथा कूटकार्षापण बनावटी शिका जेवो अयंत्रित-अनादरणीय छे. वैदूर्य (लीलु पार्नु) | मणिना जेवो प्रकाशवान् होय तो पण राहामणिकाचमणि तेना जाणकार सवेरी-नी आगळ निश्चये ते अमहर्च एटले कंहपण मूल्य विनानोज थवानो. १२ 'अच०१० ॥११९८॥ । व्या०-स पूर्वोक्तमुंडरूचिरसारो भवति, अंतःकरणे धर्माऽभावाद्रिक्तोऽकिंचित्करो भवति.सक इव पोल्लो मुष्टिरिव, यथा रिक्को मुष्टिरसारो मध्ये शुषिर एव. तथा समुंडरूचिः कूटकार्षापण इवाऽसत्यनाणकमिवाऽयंत्रितो भवति, न यंत्रितोऽयंत्रितोऽनादरणीयो निर्गुणत्वादुपेक्षणीयः स्यादित्यर्थ:. उक्तमर्थमर्थांतरन्यासेन दृढयति-हु यस्मात्कारणात् राढामणिः काचमणिः 'जाणएसु' इति ज्ञातृकेषु मणिपरीक्षकनरेषु वैडूर्यप्रकाशोऽमहर्घको भवति, बहुमूल्यो न भवति. वैडूर्यमणिवत् प्रकाशो यस्य स वैडूर्यमणिप्रकाशा, वैडूर्यमणिहरतेजाः. महत्यर्धा यस्य स महर्षः, महर्घ एव महार्घकः, न महाघकोऽमहाघकोऽबहुमूल्य इत्यर्थः. यथा मणिज्ञेषु वैडूर्यमणिबहुमौल्यः स्यात्तथा काचमणिबहुमौल्यो न स्यात् एवं धर्महीनो मुनिः साधुगुणज्ञेषु, यथा सद्धर्माचारयुक्तः साधुवंदनीयः स्यात्, तथा स मुंडरुचिर्वदनीयो न स्यादिति भावः ॥ ४२ ॥ ते पूर्वोक्त मंडरुचि असार होय छे, अर्थात्-अंताकरणमां जराय धर्मभावना न होवाथी रिक्त ठालो, कंइपण करी शके तेवो मा होतो नथी. ते केना जेवो होय छे ? पोल-खाली मुट्ठी जेवो, जेम खाली मुही असार मात्र अंदर पोलीज होय छे तेम बळी ए मणिपरीक्षकनरेषु व महत्थर्धा यस For Private and Personal Use Only
SR No.020858
Book TitleUttaradhyayan Sutram Part 05
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1938
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy