________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निर्मथ धर्म साधु धर्मने पामीने पण जेम सीदाय ले. १८ | व्या०-हे नृप ! हे राजन् ! हु इति निश्चये, इयमनाथता, अन्यायनायता वर्तते, तामनाथतामेकचित्तः पुन
भाषांतर यन खम् निभृतोऽन्यकार्येभ्यो निवृत्तः सन्नानिश्चितः सन् शृणु ? यथा निन्थधर्म लब्ध्वाप्यके केचिजना वट्टकातराः, बहु५
तालाबन्य०१० यथा स्यात्तथा हीनसत्वाः पुरुषाः सीदंति, साध्वाचारे शिथिला भवंति ॥ ३८ ॥
हे नृप ! हे राजन् ! 'हु' निश्रये आ अनाथता कही तेवी अन्यधीजी पण अनाथता छे ते अनाथताने तमे एकचित्त तथा निभृम अन्य कार्यथी निवृत्त थइ अर्थात् सर्वथा निश्चित बनीने श्रवण करो. यथा=जेवी रीते निथ धर्मने पामीने पण केटलाएक ट्रा बहु कातर कायरजनो घणाज हीनसत्व पुरुषो सीदाय छे साधुना आचार पाळवामां शिथिल चने छे. ॥ ३८ ॥
जोपब्वइत्ताण महब्बयाई । मम्मं च नो फासयई पमाया| अणिग्गहप्पा य रसेसु गिद्धे । न मूलओ छिंदह बंधणं से I जे मनुष्य प्रवन्या-दीक्षा पामीने पछी प्रमादयी महायतोने सम्यक प्रकारे स्पर्धातो सेयतो थी ते अनिग्रहामा जेणे पोतानो पारमा निगृहीत नथी कर्यों एवो तथा रसोने विषये गृद्धी लोलुप रहीने बंधन संसार कारण रागद्वेषादिकने मूल थी छेदी शकतो नथी. ३९
व्या०- हे राजन् ! यो मनुष्यः प्रव्रज्य, दीक्षां गृहीत्वा महाव्रतानि प्रमादात् सम्यग्विधिना न स्पृशति, न सेवते, से इति स प्रमादवशवर्ती, प्रमादादनिग्रहात्मा विषयाऽनियंत्रितात्मा, अत एव रसेषु मधुरादिषु गृद्धो बंधनं कर्मबंधनं रागद्वेषलक्षणं संसारकारण मूलतो मूलान छिनत्ति, मूलतो नोत्पाटयति, सर्वधा रागद्वेषौ न निवारयतीत्या. ॥ ३९ ॥
For Private and Personal Use Only