________________
Shri Mahavir Jain Aradhana Kendra
उपराष्ययन सूत्रम् ॥११८४ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एवो पाठ होत तो अभिवेदना-नेत्रपीडा उपडी अने तेथी, हे पार्थिव ! हे राजन् मारा सर्व गोमां विपुल= घणो दाह भयो. १९
मूलम् सत्थं जहा परमतिक्खं । सरीरविवरंतरे ॥ पवीलिजह अरी कुद्धे । एवं मे अस्थिवेयणा ॥ २० ॥
जेम परमतीक्ष्ण शस्त्र कोइ कुद्ध शत्रु शरीरना विवर=नाक कान आंख जेवा छिद्रमां परोवी दीये भने तेथी जेवी वेदना धाय तेवी मने ए अस्थि वेदना अथवा अक्षिवेदना थवा लागी. २०
- हे राजन् ! यथा कश्चिदरिः क्रुद्धः सन् शरीरविवरांतरे नामाकर्णचक्षुःप्रमुखरंध्राणां मध्ये परमतीक्षणं शस्त्रं प्रपीडयेद् गाढमवगाहयेत् एवं मे ममास्थिवेदनाभूत् ॥ २॥
अर्थ- हे राजन् ! जेम कोह कोधे भरायेलो शत्रु शरीर विवरांतरमां=नाक कान आंख आदिक छिद्रमां परम तीक्ष्ण शस्त्र उंड भोंके अने जेवी पीडा करे तेवी मने ए आंखनी पीडा थतो हती अथवा हाडपीना थती हती ॥ २० ॥
मूलम् - तियं मे अंतरिच्छं च । उत्तमं च पीडई। इंदासणिसमा घोरा । वेयणा परमदारुणा || २१ || मारा for heat पाइला भागने तथा अंतरी खानपानादि इच्छाने अने उमंग मरणने इंद्राशनि-इंद्रना वज्र जेवी परमादरणा पीडा उपडी २१
व्याख्या-- हे राजन् ! सा परमदारुणा वेदना मे मम त्रिकं कटिपृष्टविभागं च पुनरंतरिच्छां, अंतर्मध्ये इच्छा अंतरिच्छा. सामंतरिच्छां भोजनपानरमणाभिलाषरूपां च पुनरुत्तमांगं मस्तकं पीडयति. कीदृशी वेदना ? इंद्राशनिसमा घोरा, इंद्रस्थाशनिर्वज्रं तत्समा, अतिदाहोत्पादकत्वात्तत्तुल्या घोरा भयदा. ॥ २१ ॥
अर्थ- हे राजन् ! ते परम दारुण अति असह्य वेदना, मारा त्रिक एटले केडनी पाछळ बरडाना नीचला अने त्रण हाडकांमा
For Private and Personal Use Only
भाषांतर अध्य०२० ।।११८४७