________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पुराणा पाहेरोमा प्रकारनी कौशांबी नामनी नगरी छे तेमा पुष्कळ धन संग्रहवाळो धनसंचय नामे मारो पिता हतो, १४ उचराध्यव्याख्या-हे राजन् ! कौशांबीनाम्नी नगर्यासीत्. कीदृशी कौशांची? पुराणपुरभेदिनी, जीर्णनगरभेदिनी.||
भाषांतर यन सत्रम् ॥
अध्य०२० ॥११८३M यादृशानि जीर्णनगराणि भवती, तेभ्योऽधिकशोभावती. कौशांबी हि जीर्णपुरी वर्तते. जीर्णपुरस्था हि लोकाः
११८३॥ 8 प्रायशश्चतुरा धनवंतश्च बहुज्ञा विवेकवंतश्च भवंतीति हार्द. तत्र तस्यां कौशांब्यां मम पिनासीत्. कीदृशो मम | पिता? प्रभूतधनसंचयः, नाम्नापि धनसंचयः, गुणेनापि बहुलधनसंचय इति वृद्धसंप्रदायः ॥१८॥ | अर्थ- हे राजन्! कौशांची नामनी नगरी हती. केवी कौशांबी नगरी! पुराणपुरभेदिनी-जेबां जूनां नगरो होय छे तैना करतां अधिक शोभावाळी, कौशांबी नामे जूनी नगरी छे. पुराणा शहेरना लोको घणे भागे चतुर, धनवान तथा घणु जाणनारा अने विवेकवान् होय छे एबु हार्द अभिप्राय छे. ते कौशांबीमा मारो पिता हतो. केवो मारो पिता? प्रभूतधनसंचय-पुष्कळ धन संग्रहवाळो अने नामे पण धन संचय अर्थात् तेनुं नाम धनसंचय हतुं अने गुणथी पण धन संग्रही हतो ॥१८॥
मूलम्- पढमेवए महाराय । अउला अच्छिवेयणा || अहोत्था विउलो दाहो । मध्वगत्तेसु पत्थिवा ॥ १९ ॥ ___ हे महाराज ! प्रथम वचनगां मने अनुल अक्षिवेदना=नेन्नपीडा उपडी तेथी हे पार्थिव ! मारा सर्व गात्रोमां विपुल-दाह थवा लाग्यो. १९
हे महाराज प्रथमे वयसि यौवने एकदाऽतुलोत्कृष्टाऽस्थिवेदनाऽस्थिपीडा 'अहोत्था इत्यभूत्. अथवा 'अच्छिवेयणा' इति पाठे अक्षिवेदना नेत्रपीडाऽभूत्. ततश्च हे पार्थिव! हे राजन् ! सर्वगात्रेषु विपुलो दाहोऽभूत्.१९
अर्थ-हे महाराज! प्रथम वयम्यौवन अवस्थामा एक समये मने अतुल-उत्कट अस्थिवेदना हाडपीडा उपनी; 'अच्छिवयण'
For Private and Personal Use Only