________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भाषांतर अध्य०१० |११७९॥
भाप मदतोनो हुँ नाय थालं. हे संयत ! मित्र तथा ज्ञातिवडे परिवारवाळा बनी भोग भोगवो, कारण के आ मनुष्यपर्ण अयंत दुर्लभ छे."
व्या०-हे पूज्याः! अहं 'भयंताण' इति भदंतानां पूज्यानां युष्माकं नाथो भवामि. यदा भवतां कोऽपि यन सत्रम् ट्रस्वामी नास्ति, तदाहं भवतां स्वामी भवामि. यदाऽनाथत्वायुष्माभिदीक्षा गृहीता, तदाहं नाथोऽस्मीति भावः. ॥११७९० हे संयत ! हे साधो! भोगान भुक्ष्व १ कीदृशः सन् ? मित्रज्ञातिभिः परिवृतः सन् ? हे साधो ! खलु निश्चयेन मा.
हनुष्यं दुर्लभ वर्तते. तस्मान्मनुष्यत्वं दुर्लभ प्राप्य भोगान् भुक्त्वा सफलीकुरु ॥११॥ अथ मुनिर्वदति॥ हे पूज्य! मदतोनोआप जेवा पूज्य पुरुषोनोन्नाथ हु थाउं. जो आफ्नो कोइ पण स्वामी नथी तो आपनो स्वामी हुथाउं छु.जो अनाथ होवाने लीधे तमे दीक्षा लीधी होय तो हुँ तमारो नाथ बर्नु छुएटले हवे हे संयत ! साधो ! सुखेथी भोग भोगवो. केवा थइने ! मित्र तथा ज्ञाति वगेरेथी परिवृत थइने. हे साधो निश्चये मानुष्य-मनुष्यपणु बहु दुर्लभ छे, माटे दुर्लभ मनुष्यत्व पामी नाना प्रकारना भोग भोगवीने ए मनुष्यपणाने सफळ करो॥३१ । ___अप्पणा वि अणाहोसि । सेणिया मगहाहिव ॥ अप्पणा अणाहो संतो। कहं नाहो भविस्ससि ॥ १२॥
हे मगधाधिप श्रेणिक ! तुं आत्मना-पोतेज अनाथ छो तो स्वयं अनाथ होह तुं बीजानो नाथ केम थइ शकीश? १२
व्या---हे राजन् श्रेणिक! मगधाधिप! त्वमात्मनाप्यनाथोऽसि, आत्मनाऽनाथस्य सतस्तवाप्यनाथत्वं, तदा स्वमपरस्य कथं नाथो भविष्यसि ? ॥ १२ ॥
हे राजन् श्रेणिक! हे मगधदेशना अधिपति! तुं पोते जातेज अनाथ छो, ज्यारे आत्मना-पोते अनाथ बनेलो तुं छो तो पछी
CAKACCHI-%E
For Private and Personal Use Only