________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सचराध्य यन सत्रम् ॥११७३॥
भाषांवर अच्य०२० ॥११७१
सिद्धोने तथा संपत साधुओने भावधी नमन करीने तथ्य यथार्थ एवी अर्थमा कश्या योग्य धर्मसंबंधी गति ज्ञान मां के एतादृश अनुशि. टि-अनुशापन उपदेश हु कहु छु ते तमे मांभळो. . ..
व्या--भो शिष्याः ! मे ममानुशिष्टिं शिक्षां यूयं शृणुन ? किं कृत्वा ? सिद्धान पंचदशप्रकारान्नमस्कृत्य, च पुनर्भावतो भक्तितः संयतान् साधूनाचार्योपाध्यायादिसर्वसाधूनमस्कृत्य. कीदृशी मेऽनुशिष्टिं ? अर्थधर्मगति, अयते प्रार्थ्यते धर्मात्मभिः पुरुषैरित्यर्थः, स चासौधर्मश्चार्थधर्मस्तस्य गतिनि यस्यां साऽर्थधर्मगतिस्तां. द्रव्यवद्यो दुःप्राप्यो धर्मस्तस्य धर्मस्य प्राप्तिकारिका. यया शिक्षया मम दुलभधर्मस्य प्राप्तिः स्यादिति भावः. पुनः कीरशी मेऽनुशिष्टि तथ्यां सत्यां, अथवा तत्वं तस्वरूपां वा ।।१।।
हे शिष्यो! मारी अनुशिष्टि शिक्षा तमे श्रवण करो. केम करीने ? सिद्ध तीर्थकगदिक पंदर प्रकाग्ना सिद्धोने तथा भाषथीभक्तिथी संयत-आचार्य उपाध्याय आदि साधुओने नमस्कार करीने. मारी अनुशिष्टि शिक्षा केवी अर्थ धर्मगति एटले धर्मात्मा पुरुषोए प्रार्थना करवा योग्य धर्मज्ञान जेमा रहेलं छे एवी, अर्थात् द्रव्यवत् दुष्प्राप्य धर्मनी प्राप्ति करावनारी; तमज तथ्या-सत्य, अथवा तत्वरूपा एवी शिक्षा तमे सांभळो ॥१॥
पभूगरयणो राया। सेणिो मगहाहियो । विहारजतंणिजाओ। मंडिकुञ्छिसि चेहए ॥२॥ प्रभूत-पुष्कळ रनवाळो मगध देशनो अधिपति श्रेणिक नामनो राजा विहार यात्राथें नीकळेलो मंडिकुक्षि नामना चैत्यने विषये-ए नाममा वनमा आग्यो. २ व्या-श्रेणिको नाम राजा, एकदा मंडितकुक्षिनाम्नि चैत्ये उद्याने विहारयात्रयोद्यानक्रीडया निर्यातः,
For Private and Personal Use Only