________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ACA%
भाषांतर अध्य०२०
उचराध्ययन पत्रम् ॥११७
तपोनुष्ठानज छ तथा गतिप्रधान मोक्ष लक्षणगतिना प्राधान्यवालु, मोक्ष गमन योग्य, तेमज त्रिलोक विश्रुतचने लोकमां प्रसिद्ध मृगापुत्र केवो? महाप्रभावन्दुष्कर प्रतिज्ञाओर्नु पालन करवाथी महोटा महिमायुक्त. तथा महायशा-महोटा यशवाळो, जेनी किर्ति सर्वश दिशा- | ओमां व्याप्त छ तेवो 'इति आवी रीते मृगापुत्रनुं चरित तारी आगळ हुं कहु छु'ए प्रमाणे सुधर्मा स्वामी जंबूस्वामी प्रत्ये बोल्या. ९८-९९
इति मृगापुत्रीय नामर्नु ओगणीश अध्ययन पूर्ण थयु. १९ इति श्रीलक्ष्मीकीर्तिगणिशिष्य लक्ष्मीवल्लभगणि विचित श्री8| उत्तराध्ययनसूत्रनी अर्थदीपिका नामनी टीकामा ओगणीशमुं ममापुत्रीय नामर्नु अध्ययन परिपूर्ण थयु.
॥अथ विंशतितममध्ययनं प्रारभ्यते ॥ पूर्वस्मिन्नध्ययने साधुनां निःप्रतिकर्मतोक्ता, रोगादावुत्पन्ने सति चिकित्सा न कर्तव्या, न कारयितव्या, नानु| मंतव्येत्युक्तं. अथ विशेऽध्ययने सा निःप्रतिकर्मता महानिग्रंथस्य हिता, अतोऽनाथत्वपरिभावनया सेत्युच्यते--
अथ महानिग्रंथीय नामक वीशभु अध्ययन. आना पूर्वेना ओगणीशमां अध्ययनमा साधुनी निःप्रतिकर्मता कही, अर्थात् रोगादिक उत्पन्न थाय त्यारे चिकित्सा न करवी, न कराववी तेम कोइ करे ते अनुमत पण न करवी; एम का, हवे आ वीशमा अध्ययनमां ते निःप्रतिकर्मता महानिग्रंथने हितावह छ अने ते अनाथपणानी भावनावडे थइ शके एम कईबाय छे.
सिद्धाणं णमो किचा । संजयाणं च भावओ॥ अत्यधम्मगई तत्थं । अणुसिडिं सुणेह मे ॥१॥
ACCOACAKACTOR
For Private and Personal Use Only