________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
निलं यस्य तन्मणिरत्नकुट्टिमतलं, तस्मिन् ॥ ३-४॥ उत्तराध्ययन पत्रमा (आ धेय गाथाओ एक बीजा साथे संबंधवाळो छ.) ते मृगापुत्र कुमार, वास्तु शाखमा कहेला खास उत्तम लक्षणोथी युक्त मालावर ॥११०९ पोताना नंदन नामना प्रासादराजभवनमा खीओनी साथे क्रीडा करे के कोनी पेठे ? दोगुंदक देव जेम. तेतरीश माहेला देवनी से
अध्य०१९
॥११०९॥ हा पेठे. इन्द्रना पूज्य देवो प्रायस्त्रिशक तथा दोगुंदक पण कहेवाय के. वळी ते कुमार केवो ? नित्य मुदित मानस-निरंतर हर्षयुक्त | मनवालो एवो मृगापुत्र, प्रासादालोकन-पहेलना गोखमां स्थित थइने नगरनां चतुष्क चकमा, त्रिक-त्रमेटा तथा चखर चोतराभामां आवेला कौतुकाने जोतो हतो. पासादनो गोख केबो ? मणि श्री तथा रत्नोथी जडेल तळांचाळो. ३-४
अह तस्थ अच्छतं । पासह समणसंजयं ॥ तवनियमसंजमधरं । मील द्रं गुणागरं ॥ ५॥ (भह तस्य०) अयम्सेवामा त्योधमार्गमा चाल्या भावता, सप नियम तथा संयमने धारण करता, शीला शीकसंपा भने गुणोना आकर-खागरूप एचा श्रमण संयतने जोषा. ५
म्या-अथाननरं म मृगापुत्रः कुमारस्तत्र तस्मिश्चतुष्कत्रिकचत्वरादौ - अच्छतं ' अतिकाभंतं विचरंतं श्रमण पश्यति. कीदृशं श्रमण ? संयतं जीवयतनां कुर्वनं, मंयनमिति विशेषणेन चीतगगदेयमार्गानुमारिणं, न तु शाक्यादिमुनि. पुनः कीदृशं? तपनियमसंयमधरं, तपो बाह्याभ्यंतरभेदेन द्वादशविध, नियमो द्रव्यक्षेत्रकाल-| भावेनाभिग्रहहग्रहणं. संयमः सप्तदशविधः, नपश्च नियमश्च संयमश्च तपोनियमसंयमास्तान धरतीमि तपोनियम| सयमधरस्तं. पुनः कीदृशं? शीलाढयः शीलेरष्टादशसहस्त्रब्रह्मचर्यभेदेगदर्य पूर्ण. पुनः कीदृशं? गुणाकारं गुणानां
%-34-
4-4
For Private and Personal Use Only