________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तराध्य.
यन मूत्रम्
भाषांवर अध्य०१९ ॥११०८॥
॥११०८॥
ॐSAA
| विषेषण कडं ते भाविमां भूतनो उपचार करीने कडेल छे. अथवा अत्रे द्रव्य निक्षेप समजवानो छे, कारण के-जिनजीवो द्रव्यजिन के एवं बचन छे. २
नंदणे सो उ पासाए । कोलए सह इत्यिहि ॥ देवो दोगुंदगो चेव । निचं मुइग्माणसो ॥ ३ ॥
मणिरयणकुहिमतले । पामायालोयणडिओ ॥ आलोइए नगरस्स । चउकतियचञ्चरे ॥४॥
निंदणे ०] [मणी ] ते कुमार पोताना नंदन नामक प्रसादमा स्वीओए सहित नित्य मुदित मनवाळो दोगुंर देवनी पेढे क्रीडा करे . ३ मणि सधा स्नोव जडित भूमितळवाळा प्रासादना आलोचन-शखामा मेसीने नगरना चतुक चकला, त्रिक-त्रभेटा, अने सत्वर चोतराओने अवलोकतो हतो-जोया करतो हतो. ४ (आयेय गाथानो साथै सम्बन्ध छे)
व्या-उभयाभ्यां गाथाभ्यां संबंधः स मृगापुत्रः कुमारोनंदने विशिष्टवास्तुशास्त्रोक्तसम्यग्लक्षणोपेते प्रासादे राजमंदिरे स्त्रीभिः सह क्रीडते. क इव ! दोगुंदकदेव तव, वायस्त्रिंशत्सुर इव. इन्द्रस्य पूज्यस्थानीया देवास्त्रायस्त्रिंशका दोगुंदका अप्युच्यंते. पुनः कीदृशः सः ? नित्यं मुदितमानसो निरंतरहृष्टचित्तः. एतादृशो मृगापुत्रः प्रासा दालोकने स्थितः सन् नगरस्य चतुष्कत्रिकचत्वरानालोकते. प्रासादस्थालोकने गवाक्षे स्थितो नगरस्य चतुष्कादिस्थितानि कौतूहलानि पश्यति. कीडशे प्रासादालोकने? 'मणिरयणकुहिमत' मणयश्च रत्नानि च तैः कुहिमं जटितं
ADS
*ARAN
For Private and Personal Use Only