SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जेम मगापुत्र ऋषि भोगोथी विनिवृत्तम्परादुःख थया तेम बीजा चतुर पुरुषोए पण भोगोथी निवृत्त थवु जोइए. अत्रे ऋषिपदनुं का 'इसी' प्राकृतरुप थाय पण 'मिसी' एम को ते प्राकृत होबाथी मकार अधिक गणेलो ॥ ९७ ।। उचराध्य *भाषांत बन सत्रम् महाप्पमावस्स महाजसस्स । मियाएपुत्तस्स निसम्म भासिय सवप्पहाण चरियं च उत्तमोगहप्पहाणं व तिलोअय-18 १११७०॥ | विस्मयं.९८ वियाणिया दुक्रवविवद्धणं धर्ण। ममत्सबंधं च महाभयावह।सुहावहं धम्मधुरं अणुत्तरं। धारेह निवा १९७०॥ णगुणावह महतिबेमि ॥ ९९॥ महोटा प्रभाववाला तथा महापशवाळा मुगापुनर्नु भाषित सोभळीने तेमज तपःप्रधान उत्तम चरित भने प्रणलोकविदित एवी गतिप्रधान मोक्ष जेवी प्रधान गति तासांभळीने. १८ वळी धन दुःखने वधारना तथा ममत्वबंध-जगत्मा ममतार्नु बंधन महोटा भयने कापी भापपार एम जाणीने निर्णि मोक्ष देतुभूत गुणो शान दर्शन चारित्ररूप खबभी प्राप्ति करावे एवी महोटी सुख आफ्नार सर्वोस्का धर्मधुर धर्मरूपी धुराने धारण करो. एम ९ बोल खु. ५९ व्या. पुनर्गाथायुग्मेन संबंधः, भो भव्या अनुत्तरां सर्वोत्कृष्टां धर्मधुरं धर्मरथस्य भारं धारयध्वं ? कथंभूता धर्मधुरं ? सुम्बावहां सुखप्राप्तिहेतुभूतां. पुनः कीहशा धुर्मधुरं निर्वाणगुणावहां, निर्वाणस्य गुणा निर्वाणगुणा मोक्षगुणाः, अनंतज्ञानदर्शनानंतसुखानंतायुरनंतवीर्यरूपास्तेषामावहा प्रका निर्वाणगुणावहां, तां निर्वाणगुणावहां किं कृत्वा धर्मधुरं धारयध्वं ? धनं दुःखविवर्धनं विज्ञाय, च पुनर्ममत्वं बंधमिव संसारस्य धंधनं विज्ञाय. कीदृशं धनं ममत्वं च महाभयावहं महाभयदायकं, चौराग्निपादिभ्यः कष्टप्रदं. पुनः किं कृत्वा ? च पुनर्मंगाया राश्याः पुत्रस्य मृगापुत्रस्योत्तम प्रधानं चरितं चरित्रं चारित्रवृत्तांतं, तथा तस्य मृगापुत्रस्य भाषितं,मातापितृभ्यां संसार ACCUSTAN RoRARKARE For Private and Personal Use Only
SR No.020858
Book TitleUttaradhyayan Sutram Part 05
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1938
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy