________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भाषांतर अध्य०१९ ॐ॥११५५॥
औषधोपचारादिक कोण करे ? ..
व्या०-ततोऽनंतरं मातापितरौप्रति स मृगापुत्रः कुमारो ब्रूते, हे पितरौ! एतद्भवद्भ्यामुक्तमेवं यथा स्फुउत्तराध्य
18 टमवितथं भवदुक्तं सत्यमित्यर्थः. हे पितरावरण्ये मृगाणां पक्षिणांच कः प्रतिकर्मणां कुरुते ? यदा हि मृगा व्या. यन सूत्रम् ।
धिपीडिता बने भवंति, पक्षिणो वा वने रोग पीडिता भवंति, तदा को वैद्य आगत्य रोगचिकित्सां कुरुते ! न ॥११५५॥
कोऽपि कुरुते इत्यर्थः ॥ ७७ ।।
ते पछी माता पिता प्रत्ये ते मृगापुत्र बोल्यो के-हे माता पिता! आ जे आप बन्नेये कहां से यथा स्फुर-बराबर छे. तमाएं F कहे, यथार्थ सत्य छे. परंतु हे माता पिता ! ज्यारे अरण्यमां मृगादि पशुओ तथा पक्षियो व्याधिथी पीडातां होय त्यारे त्यां कोण | वैध आवीने तेना रोगनी चिकित्सा करे छे ? कोइ पण करतो नथी. ७७
एगभूओ अरण्णे वा । जहा य चरई मिओ ॥ एवं धम्म चरिस्सामि । संजमेण तवेण य ॥ ७८॥ जेम अरण्यमा मृध एकलो बिचरे के एम ई संयमवडे तथा तपोवडे धर्म आचरीश-धर्माचरण करतो एकलो बिचलीश. ७८
व्या०-हे पितरौ! यथा मृगोरण्येष्टव्यां, वा इति पादपूरणे. एकीभूत एकाकी सन् चरति, स्वेच्छया भ्रमति. एवमनेन प्रकारेण मृगस्य दृष्टांतेनाहं संयमेन सप्तदशविधेन तपसा द्वादशविधेन धर्म श्रीवीतरागोक्तं | चरिष्याम्यंगीकरिष्यामि. ॥ ७८॥
हे माता पिता! जेम मृग अरण्य अटवीने विषये (वा पादपुरणार्थ हे.) एकभूत एकलो रही चरे स्वेच्छा प्रमाणे भमे छे.
ॐ%%%%2595%95
For Private and Personal Use Only