SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तराध्यय नसूत्रम् ।।११४२ ।। www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir युगे युक्तो योत्रितः, समिला युगरंध्रक्षेपणीय कीलिका. युगस्तु धूसरः. उभयोरपि वह्निना प्रदीप्तत्वं कथितं तत्रा| ग्निना ज्वलमाने रथेऽहं योत्रितस्तोत्रयोक्त्रनोंदितः प्रेरितः, तोत्राणि प्राजनकानि पुराणकादीनि योक्त्राणि नासाप्रोतबद्धरज्जुबंधनानि, तैः प्रेरितः पुनरहं रोज्झोवा इति गवयव इव पातितः, यष्टिमुष्ट्यादिना हत्वा पातितः. वाशब्दः पादपूरणे, यथाशब्द इवार्थे ॥ ५७ ॥ हे माता पिता ! बळी नरकमां लोढाना रथमां परवश बनी परमाधामीओये अप्रिथी जाज्वल्यमान वे समेलमा मने जोतर्यो छे. ( समिला एटले घोसराना छिद्रमां नाखवानी लाकडानी खीली जेने भाषामां समेल कहे छे. ) युग-पोंस आ बेय वह्निप्रदीप्त कथां, अग्निथी बळता लोढाना रथमां मने जोड्यो, जोतरीने पुंठे तोर तथा यो नाकमां परोवेल नाथमां बांधे दोरी राश; आ बनेवडे प्रेरित-दांकात हुं रोशनी पेठे पाडी नाखी लाकडीयो तथा काठीवती पछाडी नाखवामां आवतो. ५७ हुयासणे जलंतंमि । चियासु महिसोविव । दढो पक्को य अवसो । पावकम्मेहि पावियो ॥ ५८ ॥ पापक्रमोंधी प्रावृत्त= घेरायेला तथा पराधीन बनेला मने चिताओमां पाडानी पेठे ज्वळता दुवाशनमां दग्धवाकयो छे तथा पकाव्यो पण . ५८ auto- हे पितौ ! पापकर्मभिरहं प्रावृतो वेष्टितः सन् ज्वलति हुताशने जाज्वल्यमानेऽनौ दग्धो भइमसात्कृतः पुनरहं पक्को वृंताकादिवदित्रीकृतः कीदृशोऽहं ? अवशः परवशः अहं क इवाग्नौ दग्धः पक्वश्च १ चितास्वग्निषु महिष इष, यधात्र पापाः पशुं बध्ध्वाग्नौ प्रज्वालयंति भटित्रीकुर्वति, तथा तत्राहं परमाधार्मिकदेवैवैक्रियरचिताग्नौ दग्धः पक्वश्च ॥५८॥ For Private and Personal Use Only भाषांतर अध्य०१९ ॥११४२ ॥
SR No.020858
Book TitleUttaradhyayan Sutram Part 05
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1938
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy