________________
Shri Mahavir Jain Aradhana Kendra
उत्तराध्यय नसूत्रम् ।।११४२ ।।
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
युगे युक्तो योत्रितः, समिला युगरंध्रक्षेपणीय कीलिका. युगस्तु धूसरः. उभयोरपि वह्निना प्रदीप्तत्वं कथितं तत्रा| ग्निना ज्वलमाने रथेऽहं योत्रितस्तोत्रयोक्त्रनोंदितः प्रेरितः, तोत्राणि प्राजनकानि पुराणकादीनि योक्त्राणि नासाप्रोतबद्धरज्जुबंधनानि, तैः प्रेरितः पुनरहं रोज्झोवा इति गवयव इव पातितः, यष्टिमुष्ट्यादिना हत्वा पातितः. वाशब्दः पादपूरणे, यथाशब्द इवार्थे ॥ ५७ ॥
हे माता पिता ! बळी नरकमां लोढाना रथमां परवश बनी परमाधामीओये अप्रिथी जाज्वल्यमान वे समेलमा मने जोतर्यो छे. ( समिला एटले घोसराना छिद्रमां नाखवानी लाकडानी खीली जेने भाषामां समेल कहे छे. ) युग-पोंस आ बेय वह्निप्रदीप्त कथां, अग्निथी बळता लोढाना रथमां मने जोड्यो, जोतरीने पुंठे तोर तथा यो नाकमां परोवेल नाथमां बांधे दोरी राश; आ बनेवडे प्रेरित-दांकात हुं रोशनी पेठे पाडी नाखी लाकडीयो तथा काठीवती पछाडी नाखवामां आवतो. ५७
हुयासणे जलंतंमि । चियासु महिसोविव । दढो पक्को य अवसो । पावकम्मेहि पावियो ॥ ५८ ॥ पापक्रमोंधी प्रावृत्त= घेरायेला तथा पराधीन बनेला मने चिताओमां पाडानी पेठे ज्वळता दुवाशनमां दग्धवाकयो छे तथा पकाव्यो पण . ५८ auto- हे पितौ ! पापकर्मभिरहं प्रावृतो वेष्टितः सन् ज्वलति हुताशने जाज्वल्यमानेऽनौ दग्धो भइमसात्कृतः पुनरहं पक्को वृंताकादिवदित्रीकृतः कीदृशोऽहं ? अवशः परवशः अहं क इवाग्नौ दग्धः पक्वश्च १ चितास्वग्निषु महिष इष, यधात्र पापाः पशुं बध्ध्वाग्नौ प्रज्वालयंति भटित्रीकुर्वति, तथा तत्राहं परमाधार्मिकदेवैवैक्रियरचिताग्नौ दग्धः पक्वश्च ॥५८॥
For Private and Personal Use Only
भाषांतर अध्य०१९
॥११४२ ॥