________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उचराध्य
भाषांतर अध्य०१९
यन सूत्रम्
॥११०६॥
E+%A4%ACCO
मृगापुत्रना दृष्टांतवडे निरुपण कराय छे.
सुग्गीवे नयरे रम्मे । काणणुज्जाणसोहिए ।। राया वलभह त्ति । मिया तस्सग्गमाहिसी ॥१॥ [सुग्गीवे.] कानन तथा उद्यानधी शोभित रम्य सुग्रीव नगरमा बलभद्र नामे राजा हतो तेनी मृगानामे मुख्य पट्टराणी हती. १
व्या-सुग्रीवे नानि नगरे बलभद्र इति नामा राजाभूत. कीदृशे सुग्रीषे नगरे ? रम्ये रमणीये, पुनः कीदृशे? काननोद्यानशोभिते, तन्त्र काननं बृहवृक्षाणामाभ्रराजादनादितरूणां वनं, उयानं नानाविधपादपलतादीनां वनं, अथवा क्रीडायोग्यं वनमुद्यानमुच्यते. ततः काननं चोद्यानं च काननोद्याने, ताभ्यां शोभितं,तस्मिन्, काननोद्यानशोभितं, समय बलभद्रभूपस्य मृगानाम्म्यग्रमहिष्यभूत, महिषा पदराज्ञी अना प्रधाना सा चासौ महिषी चाग्रमहिषो. ॥१॥ । मग्रीव नामना नगरने विषये बलभद्र एवा नायवाळो राजा हतो. मुग्रीव नगर केबुं ? रम्य रमणीय तथा कानन-एटले महोटां | आंचा रायेण वृक्षवाळ वन अने उद्यान-एटले विविध पुष्पक्षो तथा लताबाळा बाग, एवा कानन तथा उद्यानथी शोभीत. ते नग. |रने विपये ते बलभद्रभूपनी मृगा नामनी अग्रधानन्यहिषी-पट्टराणी हती.१
तेसिं पत्ते बलसिरी । मियापुत्तेति विस्सुए ॥ अम्मापिऊण दहए । जुवराया दमीसरे ॥२॥
For Private and Personal Use Only