________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ श्रीजिनाय नमः ॥
4-
उत्तराध्ययन सूत्रम्
॥ श्रीमदुत्तराध्ययनसूत्रम् ॥ ( भाग ५)
भाषांतर अध्य०१९ ११०५॥
(मूलकर्ता-श्रीसुधर्मास्वामी टीकाकार--श्रीलक्ष्मीवल्लभगणी)
(मूल, मूलार्थ, टीका अने टीकाना भापान्तर. सहित )
॥ अथैकोनविंशतितममध्ययनं प्रारभ्यते ॥ अष्टादशेऽध्ययने भोगर्टानां त्याग उक्तः, भोगड़ियागारमाधुत्वं स्यात्, नत्माधुवं घप्रतिकमतया स्यात् तत् एकोनविंशतितमेऽध्ययने निःप्रतिकर्मतां मृगापुनदृष्टांतेन कथयति
अथ उत्तराध्ययननु मृगापुत्री नामर्नु ओगणीशमुं अध्ययन-अढारमा अध्ययनमा भोग तथा ऋद्धिनो त्याग कयो केयके भोगादिनो त्याग कर्याथी साधुत्व थाय, ते साधुत्व पण अप्रतिकर्म पणाथी थाय तेथी आ ओगणीशमां अध्ययनमा निःपतिकर्मता
241:44.
For Private and Personal Use Only