________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यन सूत्रम् ॥११३७
भाषांतर अध्य०१९ ११३७॥
व्या-हे पितरौ ! कलंपवालुकाया नद्या मरुमि वालुकानिवहेऽनंतशो वारंवारमहं दग्धपूर्वः. कलंबवालुका ४ नरकनदी. तस्याः पुलिनधूल्यां भ्रष्टपूर्वः, यथान चणकादिधान्यानि भ्राष्ट्रे भुज्यंते, तथाहमपि बहुशो दग्धः कः थंभूते मरौ? महादवाग्निसंकाशे महादयानलसदृशे दाहकशक्तियुक्ते. पुनः कीदृशे मरौ? वज्रघालुके, वजवा. लुका यस्य स वज्रवालुकस्तस्मिन् वज्रवालुके. ।। ५१॥
हे माता पिता! कलंब वालुका नदीना मरु-कांठा उपरना रेताळ प्रदेशमा अनन्तशःम्बारंबार हुँ पूर्वे वळयो छ. कलंचवालुका नरकनदी तेना कांठगनी रेतीमा पूर्वे अनेकवार भूनायो छ. जेम अहीं चण्या वगेरे धान्य माडमां भुनाय के तेम हुंपण घणीवार दग्ध थयो छु. ए मरु केवो? महोटा दावाग्नि समान असाधारण दाहक शक्तिवाळो तथा वन वालुक हीरकणी जेबी जेमां वेळु होय नेवा मरुमा भुंजायो छु. ५१
रसंतो कंदुकुभीसु । उहूँ बद्धो अबंधवो ॥ करवत्त करवयाईहिं । छिन्नपुब्वो अणंतसो ॥ ५२ ॥
कंदकुंभी लोढानी कोठीयोमा राहो पाहतो तथा बंधु विनानो हुँ उंचे बन्धावेलो करवत तथा कनवरे अनन्तबार पूर्ण वायो यु ५२ | व्या.-हे पितरौ! पुनरहं कंदुकुंभीषु लोहमयपाचन भांडविशेषेषु ऊर्ध्व वृक्षशाग्यादौ पद्धः सन परमाधार्मिकदेवैरिति बुध्ध्या मायमबद्धः कुत्रचिन्नष्ट्वा यायात्, तस्मादधोदेशे कुंभी वर्तते, उपरि च वृक्षशाखायामह | [बद्धः,करपत्रैः क्रकचैश्चानंलशो यहुवारं छिन्नपूर्वो द्विधा कृतः.यथा काष्टं बध्व्या करपत्रैः कचैश्छिद्यते,तथाहं छिन। लघुनि काष्टविदारणोपकरणानि ऋकचानि, बृहंति च तानि करपत्रकाण्युच्यते. कीरशोऽहं ! श्मन् विलपन पू.
AchAr>
For Private and Personal Use Only