________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
से-मृगापुत्र-बोले छ के-हे माता पिता ! तमें जेम स्फुटपणे श्रामण्य दुष्कर छे कj ते एमज छ तथापि आ लोकमां निष्पीपास-तृष्णारहित |
होय तेने कइपण दुष्कर छेज नहिं ४५ उत्तराध्या व्या०-अथ मृगापुत्रो ब्रूते, हे पितरावेवमिति यथा भवद्भ्यां प्रोक्तं तत्तथैव. यथा प्रव्रज्या दुष्करत्वं स्फुटं|| भाष यन सूत्रम् प्रकटं वर्तते तदसत्यं नास्ति.तथापीह लोके निष्पिपासस्य,पिपासायास्तृष्णायानिर्गतो नि:पिपासस्तस्य नि:पिपा. ॥११३३॥
॥११३३॥ सस्य निःस्पृहस्य पुरुषस्य किंचिदपि दुष्करं नास्ति.निस्पृहस्य तृणं जगदित्युक्तेः. यः स्पृहावान् भवति तस्य परिग्रहत्यागो दुष्कर एव. परं निरीहस्य साधुधर्मः सुकर एव. तेनाहं निःस्पृहोऽस्मि. मया सुखेन साधुधर्म कर्तव्यः.४५ ___अथ मृगापुत्र बोले छे-हे माता पिता ! जेम आप बन्नेये का ते तेमज छे. जे प्रव्रज्यानु दुष्करपणु स्फुट-प्रकटन छे, ते जराय असत्य नथी. तो पण आ लोकने विषये निपिपास-तृष्णारहित-निःस्पृह थयेला पुरुषने कंह पण दुष्कर नथी. "निःस्पृहने | जगत् तुणतुल्य " ए वाक्य सत्य छ, जे स्पृहावालो होय तेने परिग्रह त्याग करवो दुष्करज छे पण निरीह जनने साधुधर्म मुक| रज थाय छे. तो हुँ नि:पह होवाथी मारे तो मुखेयी साधुधर्भ पाळी शकाशे. ४५
सारीरमाणसा चेव । वेयणाओ अणंतसो॥मए सोढाओ भीमाओ। असई दुक्खभयाणि य॥४६॥
में अनतवार शरीरमी तथा मननी भयंकर वेदनाओ सही छे तथा अनेकवार दुःख तथा भय पण में सहन करेला छे. ४६ व्या०-हे पितरौ! मया शारीरमानस्यो वेदना अनंतशोऽनंतवारान् सोढा अनुभूताः, चैव पादपूरणे. च पुनरसकृद्वारंवारं दुःखानि भयानि च सोढानि. कीदृशा वेदनाः? भीमा भयानकाः. दुःखानां भयानांच
For Private and Personal Use Only