SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kailassagarsuri Gyanmandit Shri Mahavir Jain Aradhana Kendra www.kobatirth.org व्या-पुनस्नाडना चपेटाटकरादिना हननं, पुनस्तजनमंगुल्यादिना निर्भर्सन भयोत्पादनं. पुनर्वधर्वधपरिषहाः सहनीयाः, तत्र वधो गष्ट्यादिभिहनन, बंधनं रज्ज्वादिना दमनं, वधश्च बंधश्च वधबंधौ, तयोः परिषहाः सोढव्याः. उत्तराध्य भाषांतर यन सूत्रम् पुनभिक्षाचर्याया दुःखं, गृहस्थगृहे याचना कर्तव्या, तत्करणेऽपि दुवमस्नि. तत्रापि याचनायां कृतायामप्यलाभता अध्य०१९ |ऽप्राप्तिर्भवेत् , तदापि दुःखं न कर्तव्यमेतदपि दुष्करं ॥३३॥ ॥११२६॥ ॥११२६॥ वळी ताडना एटले थपाट अथवा ठोकरे हणे, तथा वर्जना आंगळी वगेरेथी तरछोडे तेमज व लाकडी वगेरेना मार तथा बन्ध रस्सीवती बांधे इत्यादिकना परीषहो पण सहन करवा. पुनः भिक्षाचर्यानु दुःख गृहस्थने घरे जइ याचना करवी पडे ते छता अलाभता कंड मळे नहीं तो पण दुःख न लगाइए पण दुष्कर छे. ३३ काबोया जा इमा विती । केसलोओ य दारुणो ॥ दुक्खं बंभवयं घोरं । धारेउ अ महप्पणा ॥३४॥ मा जे कापोता पारेवाना जेवीवृत्ति राखवी पढे बळी दारुग-दुःखद केशनो लोच, अने घोर अति कठिन ब्रह्मचर्यमत महात्मा साधुए IA धारण करवू जोइए ए पण दुःखरूप छ. ३४। | ध्या-हे पुत्र ! साधुधर्म पुनः कापोनीया वृत्तिर्वर्तते इति शेषः. कपोतानां पक्षिणां या इयं वृत्तिः सा कापो-५ तीया. यथा हि पक्षिणो नित्यं शंकिताः मनः स्वभक्षग्रहणे प्रवर्तते, आहारं कृत्वा च पुनः साथै किमपि न गृह्णति. कुक्षिशयला भवंति, तथा साधनोऽपि दोषेऽभ्यः शंकमाना आहारग्रहणे प्रवर्नते, आहारं कृत्वा च किमपि मार्थे सिंधयं न कुर्वति. पुनः साधूनां केशलोचोऽपि दारुणो भयदोऽस्ति, पुनर्महात्मना साधुना ब्रह्मवतं । धर्नु दुःखमिति | For Private and Personal Use Only
SR No.020858
Book TitleUttaradhyayan Sutram Part 05
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1938
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy