SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir HEL उसन- पास ॥१३२६॥ बर RECESSAMACoctsit: व्या०-पुनर्गौतमो वदति, हे केशीकुमारश्रमण ! निश्चयनये मोक्षसभूतसाधनानि ज्ञानदर्शनचारित्राणि सति. मोक्षरूपस्य कार्यस्य ज्ञानदर्शनचारित्राणि सत्यानि साधनानि निश्चयनये वर्तन्ते. अथ प्रतिज्ञा भवेत्, श्रीपा भाषांतर वनाथमहावीरयोरियमेकैव प्रतिज्ञा भवेत्. श्रीपार्श्वनाथस्यापि मोक्षस्य साधनानि ज्ञानदर्शनचारित्राण्येक, श्रीवी- म.॥ रस्थापि मोक्षस्य साधनानि ज्ञानदर्शनचारित्राण्येच. श्रीपार्श्ववीरयोरेषा प्रतिज्ञा भिन्ना नास्तीत्यर्थः. वेषस्यांतरं ॥१३२६॥ जुजडवक्रजडाद्यर्थ, मोक्षस्य माधने वेषो व्यवहारनये ज्ञेयः, न तु निश्चये नये वेषः, निश्चये नये तु ज्ञानदर्श नचारित्राण्येव. तत्र ज्ञानं मतिज्ञानाविक, वर्शनं तत्वरुचिः, चारित्र सर्वसावधविरतिरूपं. तस्मानिश्चयव्यवहा. रनयो ज्ञातव्याचित्यर्थः ॥ ३३ ॥ अर्थः-वळी गौसमे का, हे केशीकुमार साधु । सिद्धांतनी रीते ज्ञान, दर्शन अने चारित्र मोक्षनां सत्य साधनोछे. मोक्षरूप एक कार्यनां सिद्धांतनी रीते ज्ञान, दर्शन अने चारित्र सत्य साधनो के. अथप्रतिज्ञा भवेत्-श्रीपार्श्वनाथ तथा श्रीमहावीर खामीनी आ एकज प्रतिज्ञा छे. श्रीपार्श्वनाथना मतमां पण मोक्षनां साधनो ज्ञान, दर्शन अने चारित्रज छे, अने श्रीमहावीर स्वामीना* मतमां पण मोक्षनां साधनो ज्ञान, दर्शन अने चारित्रज के. श्रीपार्श्वनाथ तथा श्रीमहावीरस्वामीनी आ प्रतिज्ञा जुदी नथी ए अर्थ छे. वेषनी मिन्नता ऋजुजड, वक्रजड वगेरे शिष्योने माटे छे. व्यवहारनी रीते वेष मोक्षनां साधनमां गण्यो छे, परंतु सिद्धांतनी रीते || वेष मोक्षनां साधनमा मण्यो नथी एम जाणवू. सिद्धांतनी रीते तो ज्ञान, दर्शन अने चारित्रज ज्ञानना साधनो छे. त्यां ज्ञान मति ज्ञान बगेरे रूप छे, दर्शन तन्त्रमा रुचिरूप छे अने चारित्र सर्व सदोष पदार्थोथी निवृचिरूपछे. तेथी सिद्धांतनी रीति अने व्यवहा 5 645 For Private and Personal Use Only
SR No.020858
Book TitleUttaradhyayan Sutram Part 05
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1938
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy