________________
Shri Mahavir Jain Aradhana Kendra
www.kotbatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
+
जडा:-चक्र एवा ते जड ए वक्रजडा, वक्र एटले उपदेशना समयमां बांका-बहु युक्त ज्ञानवाला, अने जड एटले खोटा आग्रहमां उचराज्य-1| तत्पर, तेवा हता. -वळी मध्यमा:-मध्यम तीर्थंकरोना मुनिओ, एटले बावीस तीर्थकरना साधुओ ऋजुप्राज्ञ हता, ऋजु एवा ते
13ामापांवर बन एवम्
अभ्य०२५ ॥१३१९॥
प्राज्ञ ए ऋजुप्राज्ञ, ऋजु एटले उपदेशनुं ग्रहण करवामां तत्पर, बळी प्राज्ञ पटले प्रकृष्ट श्रेष्ठ बुद्धिवाळा, ते कारणथी हे मुनि! धर्म| |१३१९॥
चे प्रकारनो कयों छे. ॥ २६ ॥ तामूल-पुरिमाणं दुब्बिसोझो । चरिमाणं दुरणुपालओ चेव ॥ कप्पो मज्झिमगाणं तु । सुविसोझो सुपालओ २७
अर्थः-पहेला तीर्थकरना साधुओने मुनिधर्मनो आधार कष्टथी निर्मळ कवी शकाय एवोके, बळी छल्ला तीर्थकरना साधुधोनो मुनिधर्मनो आचार कष्टची पाळी शाकाय एवो छ, तथा मध्यमा रहेला बावीस नीधकरना साधुओनो मुनिधर्मनो भाचार तो सुखंधी निर्मक करी काय पवो भने सुवेथी पाळी काय एवो . ॥ २ ॥ । व्या०-'पुरिमाणं' इति प्रथमतीर्थकृत्माधूनां कल्पः साध्वाचारो दुर्विशोध्यो दुखेन निर्मलीकरणीयः, आदी-13 श्वरस्य साधव ऋजुजडाः, ऋजुजडस्वात्कल्पनीयाकल्पनीयज्ञान विकला. पुनश्चरमाणां चरमतीर्थकृत्साधूनां दुरनुपालको दुखेमानुपाल्यते इति दुरनुपालका, महावीरस्य साधवो वक्रजडाः, वक्रत्वाद्विकल्पबहुलत्वात्साध्वाचार जानंतोऽपि कर्तुमशक्का.. तु पुनर्मध्यमगानां द्वाविंशतितीर्थकृत्साधूनानजितमाथादारभ्य पार्श्वनाथपर्यततीर्थकर मुनीनो कल्पः साध्वाचारः सुविशोध्यः सुखेन निर्मलीकर्तव्यः, पुनः सुखेन पाल्पा, द्वाविंशतितीर्थकृत्साधवो हि जुम्राज्ञाः, स्तोकेनोक्तेन बहुज्ञाः, तस्माचातुबतिको धर्म उद्दिष्टः, मैथुनं हि परिग्रहे एव गण्यते. आदीश्वरस्य साधूनां I
MEROKN५%
For Private and Personal Use Only