________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
P
उचराष्प- पनपत्रमा ॥१३१८
COCALC
तत्वोनो जेमा विशेषथी-खास निश्चय छे एवं. धर्मना तत्चना केवळ श्रवणमात्रथी निश्चय थातो नथी, परंतु बुद्धिथीज धर्मना तश्वनो निश्चय थाय छे, ए अभिप्राय के ॥ २५
भावांतर
अभ्य०२३ मू.-पुरिमा उज्जुजडा उ । घशजड़ा य पच्छिमा ।। मज्झिमा उजुपन्नाउ । तेण धम्मो दुहा कओ।॥ २६ ॥
४/१३१८॥ अर्थ-जेथी पहेला तीर्थकरमा धुलो परजु दोबाछता पण जद हता, तथा छा तीर्थकरना साधुभो बक तेमज जब हता भने मध्यम तीर्थकरना साधुभो मजु नेमत प्राज्ञ हता तेथी धर्म के प्रकारे कयों के. ॥ २६॥
व्या-हे केशीकुमारश्रमण ! पुरिमाः पूर्व प्रथमतीर्थकृत्साधव आदिश्वरस्य मुनय ऋजुजडाः, अजवश्च ते जडाश्च ऋजुजडा बभूवुरिति शेषः. शिक्षाग्रहणतत्परा ऋजवः, दुःप्रतिपाद्यतया जड मूर्खाः,तुशब्दो यस्मादर्थे. पश्चिमाः पश्चिमतीर्थकृत्माधवो महावीरस्य मुनयो वक्रजडाः, वक्राश्च ते जहाश्च वक्रजडाः, वक्राः प्रतिबोधसममे | वक्रज्ञानाः, जडाः कदाग्रहपरा, तादृशा बभूवुः. तु पुनर्मध्यमा मध्यमतीर्थकराणां मुनयो द्वाविंशतितीर्थकृत्सा-1x धव ऋजुम्राज्ञा वभूवुः, ऋजवश्च ते प्राज्ञाश्च ऋजुप्राज्ञाः, ऋजव: शिक्षाग्रहणतत्पराः, पुनः प्राज्ञाः प्रकृष्टबुद्धयः, तेन कारणेन हे मुने! धो द्विधा कृतः ॥ २६ ॥
अर्थ:-हे श्रीकेशीकुमार साधु ! पुरिमा:-पहेला एटले प्रथम तीर्थकरना साधुओ-श्रीआदिनाथना मुनिओ ऋजुजडाःऋजु पवा ते जड ए अजुजडा, 'हता' एनो अध्याहार छे. उपदेशनुं ग्रहण करवामां तत्पर ए ऋजु कष्टथी समावी शकाय एवापणाने लीधे जड-मूर्ख. तु शब्द 'जेथी'ना अर्थमां छे. पश्चिमा:-ल्ला तीर्थकरना साधुओ, एटले श्रीमहावीरस्वामीना साधुओ वक्र
%E9999454
For Private and Personal Use Only