________________
Shri Mahavir Jain Aradhana Kendra
॥१३०३ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पुनः कीदृशः स पार्श्वजिनः १ लोकपूजितो लोकेन त्रिजगताऽर्चितः पुनः कथंभूतः सः ? 'संबुद्धा' संबुद्धात्मा तत्त्वावबोधयुक्तात्मा पुनः कीदृशः स पार्थः १ सर्वज्ञः पुनः कीदृशः पाइर्वः ? धर्मतीर्थकरः, धर्म एव भवांबुधि तरणहेतुत्वात्तीर्थं धर्मतीर्थं करोतीति धर्मतीर्थकरः पुनः कीदृश: ? जयतिस्म सर्वकर्माणीति जिनः, द्वितीयजिन विशेषणेन श्री पाश्र्वनाथस्य मुक्तिगमनं सूचितं तदाहि श्रीमहावीरः प्रत्यक्ष तीर्थकरो विहरति श्रीपार्श्वनाथस्तु मुक्ति जगामेति भावः ॥ १ ॥
अर्थः – पार्श्वनाथ एनामना अर्हन्नभूत्-तीर्थंकर हता. ते केवा हता ! जिन:- परीषह अने उपसर्गने जीवनारा, अथवा रागद्वेषने जीतनारा, 'संबुद्धप्पा' संबुद्धप्पा-तत्रज्ञानथी युक्त आत्मावाळा, वळी ते पार्श्वनाथ केवा हता १ सर्वज्ञ हता. वळी पार्श्वनाथ केवा हता ? धर्म तीर्थकर :- संसाररूप समुद्रने तवानुं कारण होवाथी धर्मज तीर्थ छे. धर्मरूप तीर्थने करेछे ए धर्मतीर्थकर, वळी केवा इता ? सर्व कर्मोने जीत्यां हतां ए जिनः, बीजुं 'जिन' ए विशेषण आपवायी श्रीपार्श्वनाथना मुक्तिरूप गति सूचवी छे; केमके ते समये श्रीमहावीर तीर्थकर प्रत्यक्ष विहार करता हता, अने श्रीपार्श्वनाथ तो मुक्ति पाम्या हता ए मतलब छे. ॥ १ ॥
सू० - तस्स लोग पईबस्स । आसि सीसं महाजसे । केसीकुमारसमणे | बिज्जाचरणपारगे ॥ २ ॥
अर्थ:- (भोगाई वस्स) लोकने दीवा समान प्रकाश भापनारा (तस्स) ते श्रीपार्श्वनाथना (कुमार समणे) कुमार अवस्थामांज साधु थयेला (महा| जसे) महायशस्वी अने (बिजाचरगे पारणे) ज्ञान तथा चारित्रना पारने पहोंचेला (केसी केशी नामना (सीसं ) शिष्य बासि (हता.) ॥ २ ॥
व्या० - तस्य लोकप्रदीपस्य श्रीपार्श्वनाथतीर्थंकरस्य केशीकुमारः शिष्य आसीत्. कुमारो ह्यपरिणीततया,
For Private and Personal Use Only
भाषांतर
अध्य०१३ ॥१३०३॥