________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धाम
बम बम
बम.२६
॥१२८
॥१८॥
RAKES
हे महानुभाव! निराधारस्य मम शीतत्राणाय किंचिनिवासस्थानं देहि ! अविज्ञातपरमार्थेन कमठेच भणितमहो! कार्पटिक! अन चतुर्हस्तमध्ये स्वच्छंद निवसततस्तत्र रात्रौ स्थितो माभूतिस्तयोः सर्वमनाचारस्वरूपमालोक्येयापरवशो जातः परं लोकापवादभीरुत्वास तयोः प्रतीकारं चकार. प्रभाते च राजांतिके गत्या सर्व तयोः स्वरूपं यथास्थितमाख्यातयान. राज्ञा च कुपितेन समाविष्टाः स्वपुरुषाः, तैडिडिमास्फालनपूर्ण गलारोपितशरावमालः खरारूढः कमठः सर्वतो नगरे भ्रामिता, भ्रातृजायामोगकार्यमिति जनानी पुरो निर्घोषं कृत्वा स नगरानिष्कासितः ततः संजातामर्षः कमठोऽपि समुत्पन्नवैराग्यो गृहीतपरिव्राजकलिंगो दुष्करं तपः कर्तु लमा, तं च वृत्तांतं ज्ञात्वा मरूभूतिः संजातपश्चात्तापः स्वापराधक्षामणाय तस्यांतिके गस्था पादयोः पपात. कमठोऽपि त. दानी समुत्पन्नपूर्ववैरोल्लासेन मरुभूतेन उपरि महाशिलां पातितवान्. ततो मरुभूतिस्तस्याः प्रहारेणारटन् कालं कृत्वा विंध्याचले बहुयूथाधिपतिः करी समुत्पन्ना, इतश्चारविंदराजा कदाचिच्छरस्काले सांतःपुरः प्रासादोपरि स्थितः क्रीडन् शरदनं सुलिग्धं प्रच्छावितनभास्थलं मनोहरं ददर्श.पुनस्तरक्षणादेव वायुना विलीनं तदनं पश्यन् दृष्टांतावष्टंमेन सर्वेषां भावानां क्षणभंगुरतां भाषयन् समुत्पन्नावधिज्ञानः परिजनेन प्रियमाणोऽपि दत्तनिजपुत्रराज्यः स प्रबजितः. अन्यदा स राजर्षिविहरन् सागरदत्तसार्थवाहेन समं सम्मेतशिखरे चैत्यवंदना प्रस्थितः सागरदत्तसार्थवाहेन पृष्टं भगवन् ! क गमिष्यसि ? यतिनोक्तं तीर्थयात्रायां. सार्थवाहेनोक्तं कीहशो भवतां धर्मः ? मुनिना कथितो दयादानविनयमूलः सविस्तरस्तस्य धर्मः तं श्रुत्वा स सार्थवाह प्रावको जातः, क्रमेण महाटवीं
ऊरकरवट
For Private and Personal Use Only