SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Achan Shri Kailassagarsuri Gyanmandi www.kobatirth.org उचराध्य यन पत्रम् ॥१२५९। - सहस्रलक्षणधरः. पुनः कीदृशः? लक्षणस्वरसंयुतः, लक्षणैः सहितः स्वरो लक्षणस्वरस्तेन संयुतः. स्वरस्यल क्षणानि | भाषांतर | माधुर्यलावण्याऽव्याहतगांभीर्यादीनि, तैः संयुतः. तीर्थकरस्य हि अष्टाधिकसहस्रलक्षणानि शरीरे भवंति. स्वस्तिका | वृषभसिंहश्रीवत्मशंखचक्रगजाश्वच्छत्राब्धिप्रमुखाणि लक्षणानि हस्तपादादो भयंति. पुनः कीदृशोऽरिष्टनेमिः १ १२५९॥ गौतमो गौतमगोत्रीयः, पुनः कीदृशः? कालकच्छविः श्यामकांतिः. ॥५॥ अर्थः-हवे ए अरिष्टनेमि कुमारचं वर्णन करे छे. ते अरिष्टनेमि नामना भगवान् अष्टसहस्रलक्षणधर हता, अर्थात् एक हजारने आठ लक्षणो धारण करनारा हता. वळी ते केवा हता? लक्षण स्वर संयुत-लक्षण सहित स्वरवडे संयुत हता. अर्थात् माधुर्य, लावण्य,15 अव्याहतता, गांभीर्य इत्यादिक स्वरनां जे लक्षणो तेणें करी संयुत हता. तीर्थकरना शरीरमा एक हजारने आठ लक्षणो होय छे; जेवाके-स्वस्तिक, वृषभ, सिंह, श्रीवत्स, शंख, चक्र, गज, अश्व, छत्र, समुद्र; इत्यादि लक्षणो हाथ पग वगेरे शरीरावयवोमां होय छे. वळी ते अरिष्टनेमि केवा ? गौतम, अर्थात्-गौतमगोत्रीय तथा कालकच्छवि-श्याम देहकांतिवाळा हता. ॥ ५ ॥ मू-बजरिसहसंघयणे । समचउरसो झमोयरो ॥ तस्स राइमईकन्नं । भजं जाचइ केसवो ॥ ६॥ व्य-पुनः कीदृशः सः? वज्र कीलिका, ऋषभः पट्टः, नाराच उभयपार्श्वयोमर्कटबन्धः, एभिः संहननं शरीररचना यस्य स बज्रर्षभनाराचसंहननः पुनः कीदृशः समचतुरस्रः प्रथमसंस्थानवान्, यः पनासने स्थितः सन् चतुःषु पार्थेषु सदृशशरीरप्रमाणो भवति, स, समचतुरस्रसंस्थानवानुच्यते. अथ तस्यारिष्टनेमिकुमारस्य केशवः कृष्णो राजीमती कन्या भार्यायै याचते. कृष्णदेवो राजीमत्या जनकपाचै राजीमती कन्यां नेमिनाथस्य भार्यार्थ 45- - HIK For Private and Personal Use Only C
SR No.020858
Book TitleUttaradhyayan Sutram Part 05
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1938
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy