SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उतराध्य यन सूत्रम् ॥१२५८ ॥ ৮ভল- এ6 496615. www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अर्थ :- सौर्य पुरनगरमां महोटी ऋद्धिवाको समुद्रविजय नामनो राजा हतो. ते केवो १ राजलक्षणो बडे संयुक्त. अहींपण सौर्यपुर नगरनुं नाम, समुद्रविजय तथा वसुदेव बन्नेनी एकत्र स्थिति दर्शाचवा माटे निर्दिष्ट करेलुं छे. ।। ३ ।। मृ० - तस्स मज्जा सिवानाम । तीय पुते महायसे || भयवं अरिट्टनेमित्ति । लोगनाहे दमीसरे ॥ ४ ॥ व्या० तस्य समुद्र विजयस्थ राज्ञः शिवानाम्नी भार्यासीत् तस्याः पिवादेव्याः पुत्रो भगवानैश्वर्यधारी अरिष्टनेमिरासीत्. चतुर्दशस्वमदर्शनानंतरमेकमरिष्टरत्नमयं रथचक्रं सा ददर्श तेनारिष्टनेमिरिति नाम प्रदत्तं कथंभूतोऽरिष्टनेभिः सहायशा महाकीर्तिः पुनः कीदृशोऽरिष्टनेमिः ? लोकनाथश्चतुर्दशरज्जुप्रमाण लोकप्रभुः पुनः कीहशोऽरिष्टनेमिः १ दमीश्वरः कुमारत्वेsपि येन कंदर्पो जितः तस्मादमिनां जितेंद्रियाणामीश्वरो दमीश्वरः ॥ १ ॥ अर्थ - ते समुद्रविजय राजानी शिवा नामनी भार्या हती. ते शिवादेवीना पुत्र भगवान् ऐश्वर्यधारी अरिष्टनेमि हता-ए शिवादेवी ए स्वप्नमां चतुर्दश स्वप्न दीठापछी एक अरिष्टरत्नमय रथचक्र तेणीये दीढुं ते उपरथी ए पुत्रने अरिष्टनेमि एवं नाम धरान्धुं. ते अरिष्टनेमि कंवा ? महोटा यशवाळा तथा लोकनाथ = चतुर्दशरज्जु प्रमाण लोकना प्रभु अने दमीश्वर = कुमारपणामांज जेणे कंदर्पने जीत्यो तेथी दमी - जितेंद्रियोना इश्वर-दमीश्वर थया. ॥ ४ ॥ मू० -- सोरिट्ठनेमिनामो उ । लक्खणस्सरसंजुओ || अट्ठसहस्सलक्खणधरो । गोयमो कालगच्छवी ॥ ५ ॥ व्या-- अथारिष्टनेमे वर्णनमाह-- सोऽरिष्टनेमिनामा भगवानष्टसहस्रलक्षणधरो वर्तते, अष्टभिरधिकं सहस्रमष्टसहस्रं लक्षणानामष्टसहस्रं लक्षणाष्टसहस्रं, तद्धरतीति लक्षणाष्टसहस्रधरः, अष्टसहस्रलक्षणानि धरतीति वाऽष्ट For Private and Personal Use Only भाषांतर अध्य०२२ ।। १२५८ ।।
SR No.020858
Book TitleUttaradhyayan Sutram Part 05
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1938
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy