________________
Shri Mahavir Jain Aradhana Kendra
उतराध्य
यन सूत्रम् ॥१२५८ ॥
৮ভল- এ6 496615.
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अर्थ :- सौर्य पुरनगरमां महोटी ऋद्धिवाको समुद्रविजय नामनो राजा हतो. ते केवो १ राजलक्षणो बडे संयुक्त. अहींपण सौर्यपुर नगरनुं नाम, समुद्रविजय तथा वसुदेव बन्नेनी एकत्र स्थिति दर्शाचवा माटे निर्दिष्ट करेलुं छे. ।। ३ ।।
मृ० - तस्स मज्जा सिवानाम । तीय पुते महायसे || भयवं अरिट्टनेमित्ति । लोगनाहे दमीसरे ॥ ४ ॥ व्या० तस्य समुद्र विजयस्थ राज्ञः शिवानाम्नी भार्यासीत् तस्याः पिवादेव्याः पुत्रो भगवानैश्वर्यधारी अरिष्टनेमिरासीत्. चतुर्दशस्वमदर्शनानंतरमेकमरिष्टरत्नमयं रथचक्रं सा ददर्श तेनारिष्टनेमिरिति नाम प्रदत्तं कथंभूतोऽरिष्टनेभिः सहायशा महाकीर्तिः पुनः कीदृशोऽरिष्टनेमिः ? लोकनाथश्चतुर्दशरज्जुप्रमाण लोकप्रभुः पुनः कीहशोऽरिष्टनेमिः १ दमीश्वरः कुमारत्वेsपि येन कंदर्पो जितः तस्मादमिनां जितेंद्रियाणामीश्वरो दमीश्वरः ॥ १ ॥
अर्थ - ते समुद्रविजय राजानी शिवा नामनी भार्या हती. ते शिवादेवीना पुत्र भगवान् ऐश्वर्यधारी अरिष्टनेमि हता-ए शिवादेवी ए स्वप्नमां चतुर्दश स्वप्न दीठापछी एक अरिष्टरत्नमय रथचक्र तेणीये दीढुं ते उपरथी ए पुत्रने अरिष्टनेमि एवं नाम धरान्धुं. ते अरिष्टनेमि कंवा ? महोटा यशवाळा तथा लोकनाथ = चतुर्दशरज्जु प्रमाण लोकना प्रभु अने दमीश्वर = कुमारपणामांज जेणे कंदर्पने जीत्यो तेथी दमी - जितेंद्रियोना इश्वर-दमीश्वर थया. ॥ ४ ॥
मू० -- सोरिट्ठनेमिनामो उ । लक्खणस्सरसंजुओ || अट्ठसहस्सलक्खणधरो । गोयमो कालगच्छवी ॥ ५ ॥ व्या-- अथारिष्टनेमे वर्णनमाह-- सोऽरिष्टनेमिनामा भगवानष्टसहस्रलक्षणधरो वर्तते, अष्टभिरधिकं सहस्रमष्टसहस्रं लक्षणानामष्टसहस्रं लक्षणाष्टसहस्रं, तद्धरतीति लक्षणाष्टसहस्रधरः, अष्टसहस्रलक्षणानि धरतीति वाऽष्ट
For Private and Personal Use Only
भाषांतर
अध्य०२२ ।। १२५८ ।।