SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | रही छटनी तपस्यावाळा हजार पुरुषोनी साथे नीकळेला तपासंयममा दृढता राखी विहार करवा लाग्या.॥ उत्तराध्य- । इतश्च भगवतो भ्राता रथनेमिः प्रीतिपर एकांते राजीमतीमेवमाह, सुभृ!मा कुरु विषादं ? सौभाग्यनिधि | भाषांतर मन सम्ब कः को न प्रार्थयति ? भगवान् पुनर्नेमिनाथो वीतरागत्वान्न करोति विषयानुबंध, ततः प्रतिपद्यस्व मां? सर्व अध्य०२९ ॥१२५२४ कालमहं स्वदाज्ञाकारी भविष्यमि. तया भणितं यद्यहं नेमिनाथेन परित्यक्ता, तथाप्यहं तं न परित्यजामि. यतोऽहं ४१२५२० भगवत् एव शिष्यणो भविष्यामि. ततस्त्वमेनं प्रार्थनानुबंध त्यजीततःस कतिचिद्दिनानि यावन्मौनेन स्थितः अन्यस्मिन् दिने पुनरपि तेन सा प्रार्थिता. ततस्तया तत्प्रतियोधार्थ तत्प्रत्यक्षमेव क्षीरं पीत्वा मदनफल पानेन वांत्वा, तच्च सौवर्णिककचोलके क्षिप्त्वा समुपनीतं स्थनेमेभणितं चेदं पिय? तेनोक्तं कथं वांतं पिबामि ? तया | भणित त्वं किमेतज्जानासि ? स आह बालोऽप्येतज्जानाति.साख्यत्तहि नेमिनाथांतां मां कथं त्वं पातुमिच्छसि ? इदं राजीमत्या वचः श्रुत्वा स उपरतः. राजीमत्यपि दीक्षाभिमुखी तपोविधानः शरीरं शोषयंती तिष्ठति.॥ ___अर्थः-आ तरफ भगवान् नेमिना भाइ स्थनेमि राजीमतीमां प्रीतिमान् बनी एकांतमा तेणीने बोल्या के–'हे शोभन भृकुटीवाळी ! तुं जराय खेद करयां. तारा जेवी सौभाग्यनिधिनी कोण प्रार्थना न करे। भगवन् नेमिनाथ तो वीतराग होवाथी विषयमां न लाग्या तो पछी तुं मने पतिरुपे स्वीकार. हमेशां हुं तारो आज्ञाकारी बनीने रहीश.' आ वचन सांभळी राजीमती बोली के-18 | जो के नेमिनाथे मन त्यजी पण में नेमिनाथने नथी त्यज्या,हुं तो एभगवान्नी शिष्या बनीने रहीशमाटे तुंआ प्रार्थनानो आग्रह छोडी दे. ते पछी ए रथनेमि केटलाक दिवस तो मुंगे मोढे बेसी रह्या पण फरीथी एक दिवस आवीने वळी पाछो पोताने वरवानी मागणी 31 AC For Private and Personal Use Only
SR No.020858
Book TitleUttaradhyayan Sutram Part 05
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1938
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy