________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandir
समाषांतर
यन सूत्रम्
खीओने मोकली ने स्वीओए जळक्रीडापूर्वक नेमिने कई के- हे नेमिकुमार ! तमारं आ अलौकिक रूप, निरुपम सौभाग्यादिक उत्तराध्य8| तमारा गुणो, रोगरहित तमारो देह, सुरसुंदरीने पण उन्माद करे एवं तमाळ यौवन; आ बधी योग्यता होबाथी तमे कोई लायक
अध्य०२१ भासी परणी दुर्लभ मनुष्यपणानुं साफल्य संपादन कगे. ॥
५॥१२४४॥ ततो हसित्वा नेमिनाथेन भणितं मुग्धानामशुचिस्वरूपाणां यहुदोषालयानां तुच्छसुखनिबंधनानामस्थिरसंगमानां रमणीनां संगमेन न भवति नरत्वं सफलं. अपि चैकांतशुद्धाया निष्कलंकाया निरुपमसुग्वायः शाश्व-11 तिसंगमायाः सिद्धिवध्ध्वा एव संगमेन नरत्वं सफलं भवति, यतः-माणुसत्ताइसामग्गी । तुच्छभोगाण कारणा॥ | रयण च कोडिआहच । हारिति अबुहा जणा ॥१॥ अहं मिद्धिवधूनिमित्तमेव यतिष्ये ॥
___अर्थ:-त्यारे नेमिनाथे कयु के'मुग्ध, अशुचिस्वरूप, बहु दोषनां घरतुल्य, तुच्छ सुखना कारणभूत, अस्थिर समागमवाळी ४ रमणीना संगमथी मनुष्यत्व सफळ नथी थतुं किंतु एकांत शुद्ध, निष्कलंक, निरुपम सुखरूप, शाश्वत संगम अर्पनार सिद्धिरुपी वधूना 8
संगमथीज नरपणुं सफल थाय छे. कापण छे के-'आ मनुष्यपणानी सामग्री तुच्छभोगने कारण वापरीने अबुधजनो रत्नने कोडीना | बदलामा हारी बेसे . ' माटे हूं तो सिद्धि वधूने माटे यत्न करीश.॥ ___ नेमेग्यमभिप्रायस्ताभिः कृष्णाय निवेदिता. कृष्णेन च नेमिः स्वयं भणितः, ऋषभादयस्तीर्थकरा वारसंग्रह क्रत्वा सतानपरंपरां वर्धयित्वा स्वेष्टलोकमनोरथान् पूरयित्वा पश्चिमवयसि निष्क्रांताः, शिवं प्राप्ताश्च. स्वमपि तत्तुल्यस्तत्रैव मोक्षे यास्यसीति, दशारचक्रसंतोषाय किं न पाणिग्रहण करोषि इति कृष्णः प्रकामं विगहाग्रह
DAREKKERAcience
For Private and Personal Use Only