SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir समाषांतर यन सूत्रम् खीओने मोकली ने स्वीओए जळक्रीडापूर्वक नेमिने कई के- हे नेमिकुमार ! तमारं आ अलौकिक रूप, निरुपम सौभाग्यादिक उत्तराध्य8| तमारा गुणो, रोगरहित तमारो देह, सुरसुंदरीने पण उन्माद करे एवं तमाळ यौवन; आ बधी योग्यता होबाथी तमे कोई लायक अध्य०२१ भासी परणी दुर्लभ मनुष्यपणानुं साफल्य संपादन कगे. ॥ ५॥१२४४॥ ततो हसित्वा नेमिनाथेन भणितं मुग्धानामशुचिस्वरूपाणां यहुदोषालयानां तुच्छसुखनिबंधनानामस्थिरसंगमानां रमणीनां संगमेन न भवति नरत्वं सफलं. अपि चैकांतशुद्धाया निष्कलंकाया निरुपमसुग्वायः शाश्व-11 तिसंगमायाः सिद्धिवध्ध्वा एव संगमेन नरत्वं सफलं भवति, यतः-माणुसत्ताइसामग्गी । तुच्छभोगाण कारणा॥ | रयण च कोडिआहच । हारिति अबुहा जणा ॥१॥ अहं मिद्धिवधूनिमित्तमेव यतिष्ये ॥ ___अर्थ:-त्यारे नेमिनाथे कयु के'मुग्ध, अशुचिस्वरूप, बहु दोषनां घरतुल्य, तुच्छ सुखना कारणभूत, अस्थिर समागमवाळी ४ रमणीना संगमथी मनुष्यत्व सफळ नथी थतुं किंतु एकांत शुद्ध, निष्कलंक, निरुपम सुखरूप, शाश्वत संगम अर्पनार सिद्धिरुपी वधूना 8 संगमथीज नरपणुं सफल थाय छे. कापण छे के-'आ मनुष्यपणानी सामग्री तुच्छभोगने कारण वापरीने अबुधजनो रत्नने कोडीना | बदलामा हारी बेसे . ' माटे हूं तो सिद्धि वधूने माटे यत्न करीश.॥ ___ नेमेग्यमभिप्रायस्ताभिः कृष्णाय निवेदिता. कृष्णेन च नेमिः स्वयं भणितः, ऋषभादयस्तीर्थकरा वारसंग्रह क्रत्वा सतानपरंपरां वर्धयित्वा स्वेष्टलोकमनोरथान् पूरयित्वा पश्चिमवयसि निष्क्रांताः, शिवं प्राप्ताश्च. स्वमपि तत्तुल्यस्तत्रैव मोक्षे यास्यसीति, दशारचक्रसंतोषाय किं न पाणिग्रहण करोषि इति कृष्णः प्रकामं विगहाग्रह DAREKKERAcience For Private and Personal Use Only
SR No.020858
Book TitleUttaradhyayan Sutram Part 05
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1938
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy