SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तराध्ययनसत्रम् ॥६४॥ तीक्ष्णाः सप्तनयविद्यारूपा दंष्ट्रा यस्य स तीक्ष्णदंतः, अत एव उत्कटो दुर्जयः पुनः कथंभूतो बहुश्रुतः? दुःप्रहंसकः, | अन्यतीर्थेदुधृष्यः, कलितुमशक्य इत्यर्थः ॥२०॥ भाषांतर अध्य०११ यथा जेम सिंह, मृग अरण्य जीची प्राणीयोना मध्यमां प्रवर प्रधान के एम बहुश्रुत पण सिंहनी पेठे अन्यतीर्थीय मृगोना JE मध्यमां प्रकृष्ट श्रेष्ठ , सिंह के गो? तीक्ष्णदंष्ट्र जीखी दाढोवाळो तथा उदग्र उत्कृष्ट अने दुष्पहंसक अन्यमाणियोथी पराभव न ॥६४१॥ |पमाढाय तेवो होय छे तहत् बहुश्रुत पण तीक्ष्ण उग्र छे सप्तनय विद्यारूपी दाढो जेनी तथा उदग्र दुर्जय अने अन्यतीर्थीओ वडे इठावाय नहिं एवो होय छे. २० जेहा से वासुदेवे । संखचकगयाधरे ॥ अप्पडिहयबले जोहे । एवं हवह बहुस्सुए ॥ २१ ॥ (जहा) जेम (सखचक्रगदाधरे) शख, चक्र अने गदाने धारण करनारा (अप्पडियनले) अप्रतिहत बळवाळा (से] ते (वासुदेवे) 138 | वासुदेव (जोहे] महा योद्धा छे (एवं) एज प्रमाणे बिहुम्सुए भवद] नो अर्थ २० गाथा प्रमाणे समजवी, ___व्या०-यथा स प्रसिद्धो वासुदेवोऽप्रतिहतबलः स्यात्, अप्रतिहतं केनाप्यनिवारितं बलं यस्य सोऽप्रतिहतबलः, एवं बहुश्रुतोऽपि केनापि परमतिना अनिवारितबलः स्यात्. कीडशो वासुदेवः? शंखचक्रगदाधरः, वासुदेवस्य हि | रत्नसप्तकं स्यात् , यतः-चक्कं धणुहं खग्गो । मणी गया होइ तह य वणमाला ॥ संखो सत्त इमाई । रयणाई वासुदे वस्स ॥१॥ अत्र प्रयाणामेव ग्रहणं पहुश्रुतेन साम्याथै, सप्तानां मध्ये त्रयाणामेव प्राधान्यमप्यस्ति. पुनः कीदृशो | वासुदेवः? योधः, युध्यति शत्रूनपति संहरतीति योधः, यदुक्तं-युद्धे सूरा वासुदेवा । खमासूरा अरिहंता । तपसूरा Fer Private and Personal Use Only
SR No.020856
Book TitleUttaradhyayan Sutram Part 03
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1936
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy