________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भाषांतर अभ्य०१०
॥६०३॥
वणस्सइकायमइगओ । उक्कोसं जीवो उसंवसे ॥ कालमणतं दुरंतं । समयं गोयम मा पमायए ॥९॥ उत्तराध्ययनमूत्रम्
बेदियकायमहगओ। उक्कोसं जीवो उसवसे ॥ कारं संग्विजसन्नियं । समयं गोयम मा पमायए ॥१०॥
तेदियकापमहगओ। कोसं जीवो उवसंवसे ।। कालं संखिज्जसन्नियं । समयं गोयम मा पमायए ॥११॥ ॥६०३।।
चरिदियकायमइगओ । उक्कोसं जीवो उसंवसे ।। कालं संखिलमन्नियं ।समयं गोयम मा पमायए ॥१२॥ पंचिदियकायमहगओ। उक्कोसं जीवो उसनसे ॥ सत्तट्ठभवग्गहणे । समयं गोयम मा पमायए ॥१३॥
व्या०-जीवः संसारी वनस्पतिकायमधिगत उत्कर्षत उत्कृष्टं कालमनंतमुत्सपिण्यवसर्पिणीमानमनंतकायिकापेक्षं वसेत् , कथंभूतमनंत कालं? दुरंतं, दुष्टोऽन्तो यस्य स दुरंतस्तं, ते हि वनस्पतिकायमधिगता जीवास्तत्स्थानादुध्वृता अपि प्रायो विशिष्ठं नगदिभवं न लभते, तस्माद दुरंतमिति विशेषणं. तस्मात् समयमात्रमपि प्रमादं मा
कुर्याः? ॥९॥ दींद्रियकार्य जीवोऽधिगतः सन्नुत्कृष्टं कालं संख्यातसंज्ञक संख्यातासंख्यातवर्षसहस्त्रात्मकं कालं दींद्रियGl कायं तिष्टेदित्यर्थः, तत्समयमात्रमपि गौतम मा प्रमादं कुर्याः॥१०॥एवं जीवस्त्रींद्रियकायमधिगतः संख्यातवर्षसहस्रा
त्मक कालमुत्कृष्टं वसेत, तेन त्वं समयमात्रमपि प्रमादं मा कुर्याः? ॥११॥ एवं जीवश्चतुरिंद्रियकायेऽधियसन संख्या
तवर्षसहस्रात्मकं कालमधिवसेत, तस्मात्वं प्रमादं समयमात्रमपि मा कुर्याः? ॥१२॥ पंचेंद्रियकायमधिगतः पंचेंद्रियत्वं JI प्राप्तः सन्नुत्कृष्टं सप्ताष्टभवग्रहणे संवसेत् , सप्ताष्टौ वा परिमाण येषां ते सप्ताष्टाश्च ते भवाश्च सप्ताष्टभवास्तेषां
प्रहणं सप्ताष्टभवग्रहणं, तस्मिन. यदा हि पंचेंद्रियो मृत्वा पंचेंद्रियो भवेत्तदोत्कृष्टं सप्ताष्टवारं स्थादित्यर्थः. तस्मा
For Private and Personal Use Only