SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir | वेला भोगोए आपणने तज्यां, तेम वयः यौवन पण आपणने त्यजतुं जाय छे. हे ब्राह्मणि ! हुं आ भोगोने जीवितव्य माटे नथी ८ उत्तराध्य| तजतो किंतु लाभ, (च पुनः) अलाभ, सुख, तथा दुःख; ए सर्वेने समभावे जोतो सतो हुँ मौन=मुनित्रत आचरीश. (मुनिनुं कर्म ते भाषांतर यनसूत्रम् अध्य०१४ | मौन.) मुनियो तो-'लाभ, अलाभ, सुख, दुःख, जीवित, मरण, शत्रु, मित्र, तृण, तथा स्त्री वर्ग; ए तमाममा साधु पुरुपो समान ॥८४०॥ | चित्तवृत्तिवाळा होय छे? १ आ साधु धर्ममां हुँ रसोमां, भोगोमां तथा जीवितमा निःस्पृहत्वरूप मुनिपणानो अंगीकार करीश. ३२50111८४०॥ मा हु तुम सोयरियाण संभरे । जुन्नो व हंसो पडिसुत्तगामी ॥ भुंजाहि भोगाई भए समागं । दुक्खं खु भिक्खायरियाविहारो ।। ३३ ।। प्रतिश्रोतगामी-सामे पूरे चालनार जीर्ण-वृद्ध सनी पेठे तमे सोदर-भाइओने मा संभारशो. माटे मारा समान भोगोने भोगवो. | केमके भिक्षाचर्या तथा बिहार खरेखर दुःखदायक छ. ३३ । व्या-अथ पुनर्ब्राह्मणी प्राह-हे पुरोहित ! त्वं मया समं भोगान् भुंश्व ? हु इत्यलंकारे, इत्यपि. हे स्वामिस्त्वं पुनः सौंदर्याणां सहोदराणां भ्रातृणां स्वजनसंबंधिनां गृहे स्थिताना मा स्मार्षीः. कोऽर्थः ? त्वं मुनिर्भूत्वा DEL पश्चाददुःखितः सन् गृहस्थान स्वबंधन समरिष्यसि, तस्मान्मया साध विषयप्सुखं भुंजानो गृहे तिष्टेत्यर्थः. खु इति | निश्चयेन भिक्षाचर्याविहारो दुःख दुःखहेतुरेवास्ति. भिक्षाचरत्वमसहमानस्त्वं गृहवासं स्मरिष्यसीति भावः, || त्वं क इव सोदरान स्मरिष्यसि ? जीर्णो हंस इव, वृद्धो हंसो यथा प्रतिश्रोतोगानी सम्मुख जलप्रवाहं तरंस्तत्र तरणाशक्तः पश्चादनुश्रोतोजलतरण स्मरति, मनसि खिन्नः सन्निति जानाति मया किमर्थं सन्मुखजलप्रवाहतरणमारब्धं? | रति, मनसि खिदो हंसो यथा प्रतिश्रीता गृहबास मरिष्य For Private and Personal Use Only
SR No.020856
Book TitleUttaradhyayan Sutram Part 03
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1936
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy