________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| भाषांतर अध्य०१४ | 11८३९॥
राए काम गुण केवा छे ? अय्यरसमभूत श्रृंगाररसना उत्पादक का छे के-'रति भीति, मान्य-पुष्पहार, अलंकार, प्रियजन संसर्ग, उत्तराध्य
| मनोभिलषित पदार्थोन सेवन, तथा उपवनमा जर्बु तथा त्यां विहार करवा इत्यादिक सामग्रीथी श्रृंगार रस उद्भवे छे.'१ अय्यरस यनसूत्रम्
जेमा प्रचुर होय अथवा जेमां श्रेष्ठ रस आनंद पुष्कळ आवे तेवा कामभोगो हमणां तो प्रकाम परजी प्रमाणे भोगवी लइये, पश्चात् |८३९॥ | भोगमुख खुब भोगवीने वृद्धपणामां प्रधानमार्ग मोक्षमार्गे गमन करीशु. ३१
भुत्ता रसा भोई जहाइ णे वओ। न जीवियट्ठा पजहामि भोए ॥
लाभ अलाभं च सुहं च दुक्खं । संविक्खमाणो चरिस्सामि मोणं ॥ ३२ ॥ हे भगवति! रसो तो घणाय भोगव्या पण आ वय: आयुः आपणने छोडतुजाय छे; माटे हुँ' तो लाभ, अलाभ, सुख, दुःख. | तमामने समभावे जोतो सतो मौन मुनिपणु' आचरीश, हुं कांड जीवितने अर्थे भोगोने तजतो नथी. ३२
व्या०-अथ भृगुाह्मणींप्रत्याह-भोई इति हे भगवति! ब्राह्मणि ! रसाः शृंगारादयो भोगाश्च भुक्ताः संतो न | इति नोऽस्मान् जहति त्यति, वयो यौवनमपि त्यजति. हे ब्राह्मणि ! भोगान् जीवितव्याथै न प्रजहामि, किंतु लाभ, |च पुनरलाभ, च पुनः सुग्वं, च पुनर्दुःखं संविक्खमाणः समतयेक्षमाणः समभावेन पश्यन्नहं मौनं चरिष्यामि, मुनेः
| कर्म मौनं, मुनयो हि-लाभालाभे सुखे दुःखे । जीविते मरणे तथा ॥ शत्रौ मित्रे तृणे स्त्रैणे । साधवः समचेतसः॥१॥ ool अस्मिन् साधुधर्मे रसेषु भोगेषु जीवितव्येषु निःस्पृहत्वं तन्मुनित्वमंगीकरिष्यामि ॥ ३२॥
हवे भृगु ब्राह्मणीने कहे छे-हे भगवति ! ब्राह्मणि ! रस शृंगारादिक तथा भोग-नाना प्रकारना पदार्थो भोगव्या, ए भोग
For Private and Personal Use Only