________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
BE
भाषांतर अध्य०१४
||८३३॥
धर्मने करनारा पुरुषनी ते रात्रीओ तथा दिवसो सफळ जाय छे. धर्माचरण विना निष्फळ थाय छे, एम तात्पर्य छे. प्राकृत उत्सराध्ययनसूत्रम्
| तेथी वचन व्यत्यय छे. नर जन्मनुं फळ धर्माचरण छे, अने धर्माचरण व्रत विना नथी यतुं माटे अमे बेय व्रत ग्रहण करशुं; अने
एम करीने मनुष्यजन्मनां रात्री दिवसोने सफळ करशुं. एवो भाव छे. २५ ॥८३३॥
ते पुत्रोनां वचनोथी जे ने बोध प्राप्त थयो एवो भृगुपुरोहित पुत्रों प्रत्ये कहे छे-- एगओ संबसिसाणं । दुहओ संमत्तसंजुया ॥ पच्छा जाया गमिस्सामो। भिक्खमाणा कुले कुले ॥ २६ ॥ | हे जाताः-पुत्रो! सम्यक्त्ववढे संयुक्त एवा तमे तथा अमे बेय एकक-एक ठेकाणे [घरवासमां] साथे पसीने पश्चात् कुले कुले 36 घरे घरे भिक्षा मागता आपणे जइशु. २६
__ व्या०--हे पुत्रौ ! वयं च द्वयं च द्वये, आवां युवां च सर्वेऽपि सम्यक्त्वसंयुताः संत एकल एकत्र गृहवासे | सम्धक सुखेनोषित्वा गृहस्थाश्रमं संसेव्य पश्चाद् वृद्धावस्थायां गमिष्याम, ग्रामनगगरण्यादिषु भासकल्पादिक्रमेण
प्रव्रजिष्याम इत्यर्थः. किं कुर्वाणाः ? कुले कुले गृहे गृहे अज्ञाते उंछवृत्त्या गोचर्यया भिक्ष्यमाणा भिक्षां गृहन्तो भिक्षवो | भविष्याम इत्यर्थः ।। २६ ।। तदा तो पुत्रो जनकंप्रत्याहतुः--
हे पुत्रो ! (द्वयं च द्वयं च द्वये.) एटले अमे (धणी धणीयाणी) बे तथा तमे वे (भाइओ) सर्वे पण सम्यक्त्वथी संयुक्त थइने एकत: एकस्थाने घरमा सारी रीते निवास करीने-गृहस्थाश्रम सेवीने पश्चात् वृद्धावस्थामां गमन करीशुं अर्थात्-ग्राम नगर अरण्य | वगेरेमा मासकल्पादि क्रमे करी पत्रज्या ग्रहीने फरशुं. केम करीने ? कुले कुले-घरे घरे अज्ञात उंछवृत्तिथी गोचरीवडे भिक्षमाण=
For Private and Personal Use Only